SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ व्यत्ययीभावोडासअर्थनिरपंचमीविधेसाफल्यानासमयालंकामित्यत्रायेवास मूययस्पसमीयमध्यरूयार्थव्यवाचकत्वातं द्वितीयापंचम्पारितिसमयायाम अमंध्या दिप्रक्रियावाययदितमासस्यातर्हिखयोधान्वितितस्यलुकियुनरुपयदविभक्तीने नस्पनिासप्रस्तत्वात किंत्विकरचेनमुत्सर्गाकरिष्पन तिसर्वविभक्तीनामकवचना निस्फरितित्तथाविधानव्यथामनिभावायत्रस्थयामसमयत्यादीसातत्वतन्त्साकल्पात विधिसामर्थ्य नास्तीनिधम्यादा कानन्नानिपसमासविषपीभतपदानांविशे घसान्तयानविनसचिशषशानातिनातानघचस्यानित्पसमासविषयचात् अन्यथा महतभेस्पापित्यारिस्पादिनिभावकाचतवचनयहरान्सामीप्यमात्रघातकाव्ययस्थायी भावासमीपिप्रधान्येदयदशाश्त्पादीववाहानिरादानश्यामसमयाराहनादिन्यानवसमा विप्राधान्यानदोषइत्याप्रत्ययइनिस्पिष्टार्थ मेनना भावनहलाताअोमानका Dharmartha Trust J&K. Digitized by eGangotri
SR No.034463
Book TitleSiddhant Kaumudi Vyakhyan Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages507
LanguageSanskrit
ClassificationBook_Devnagari
File Size390 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy