________________
जम्बूस्वामिचरिते
तत्राशोकतरू रेंज पर्यंते त्रिजगत्पतेः । रुधन्मार्ग दिवेशानां धुन्वन् शाखाः स वायुभिः २९१ ॥ छत्रं धवलं रुचिमत्क्रांत्या चांद्रीमजयद्रुचिरां लक्ष्मीम् । त्रेधा रुरुचे शशभृन्नूनं सेवां विदधज्जगतां पत्युः ।। २९२ ।। पयः पयोधेरिव वीचिमाला प्रकीर्णकानां समितिः समंतात् । जिनेन्द्रपर्यंत निषेवियक्षः करोत्करैराविरभूद्विधृता ।। २९३ ॥ जैनी किमंगद्युतिरुद्भवंती किमिदुभासां ततिरापत्ती । इति स्म शंकां तनुते पतंती सा चामराली शरदिंदुशुभ्रा ।। २९४ || सुरदुंदुभयो मधुरध्वनयो निनदंति तदा स्म नभोविवरे । जलदागमशकिभिरुन्मदिभिः शिखिभिः परवीक्षितपद्धतयः २९५ प्रभया परितो जिनदेहभुवा जगती सकला समवाविस्तृतेः (१) । रुरुचे स चराचरमर्त्यजनाः किमथाद्भुतमीदृशि धानि विभोः२९६ दिव्यमहाध्वनिरस्य मुखाब्जान्मेघरवानुकृतिं निरगच्छत् । भव्यमनोगत मोहतमोऽघ्नन्नद्युतदेष यथैव तमोऽरिः ।। २९७ ।। इत्यष्टाभिः प्रतीहारैरन्विता भूर्जिनंशिनः । विपुलाद्रौ स्थिता देव देवदेवैरधिष्ठिता ।। २९८ ।। अपि तत्र विमुंचति मिथो वैरं परस्परम् । जन्मसंतानसंस्काराबद्धक्रोधा विरोधिनः ।। २९९ ॥ केचित्तत्कालपर्यायस्वभावत्वाद्विरोधिनः । नापि ते विक्रियां भेजुस्तत्सांनिध्यप्रभावतः ॥ ३०० ॥ तद्यथा करिणी दुग्धं दोग्धीव हरिशावकः । मातृबुद्धया तथा सिंहीमामनंति मृगार्भकः ।। ३०१ ।। १ समीपे । २ सूर्याणां । ३ मृगशावकाः ।
४६