SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रेणिक महाराजसमवसरणगमनवर्णनम् रूपयौवन लावण्यगुणवारितरंगिणी । साभूत्सरिदिवांभोधेर्भर्तुश्छन्दानुगामिनी ।। २३८ ।। अजस्रं तत्समीपं सा विभर्ति स्म स्मरातुरा । तदासीत्कल्पवल्लीव संसक्ता रतकर्मणि ।। २३९ । अथान्येद्युर्महास्थानमासीनं हरिविष्टैरे । नमत्कोटिकिरीटाग्रैर्नृपैरासेवितं भृशम् ॥ २४० ॥ निर्झरन्नीरसंकाशचलच्चामरराजिभिः । वीज्यमानं सभामध्ये गिरीन्द्रमिव निश्चलम् || २४१ ॥ इंदुबिम्बसमाकारसितछत्रीपलक्षितम् । श्रेणिकं तं महाराजं ददर्श वनपालकः ॥ २४२ ॥ तं हाथ प्रणम्यादावुवाच विनयान्वितः । देवाश्चर्यपदं किंचिद् दृष्टं प्रत्यक्षतो मया ॥ २४३ ॥ तत्सर्वं लेशतोऽपीह वक्तुं शक्यो न कश्चन । तथाप्युल्लेखतोऽवश्यं वाच्यं वच्मि नराधिप ।। २४४ ॥ श्रीवर्द्धमानतीर्थस्य महतत्रिजगद्गुरोः । समवसृतिसंस्थासीद्विपुलाचलमस्तके ।। २४५ ।। वर्णयामि किमत्राहं शोभातिशयशालिनी । यत्र संभूय नाकेशाः किंकरा इव कर्मठाः ।। २४६ ॥ तत्र प्रक्षुभितांभोधेर्वेलाध्वानानुकारिणी । घंटा मुखरयामास जगत्कल्पामरेशिनाम् || २४७ ॥ ज्योतिर्लोके महान् सिंहमणादोऽभूत्समुत्थितः । येनाशु विमदीभावमवाप सुरवारणः ।। २४८ ॥ १ सिंहासने । २ देवाः । ४१
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy