SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रेणिक महाराजसमवसरणगमनवर्णनम् नातिवृष्टिरवृष्टिर्वा तदासीत्किन्तु मध्यमा । वृष्टिस्तत्सर्वधान्यानां फलावाप्तिरविप्लुता ।। ५९ ।। । षष्ठिकाकलमव्रीहियवगोधूमकङ्गवः श्यामाककोद्रवोदारनीवारवरकास्तथा ॥ ६० ॥ तिलातैस्यौ मसूराश्च सर्षपो धान्यजीरकौ । मुद्गमाषाढकीराजमाषनिष्पावकाश्चणाः ।। ६१ ॥ कुलत्थत्रिपुटौ चेति धान्यभेदास्त्विमे मताः । सकुसुम्भाः सकार्पासाः प्रजाजीवनहेतवः ॥ ६२ ॥ उपभोगेषु धान्येषु सत्स्वप्येषु तदा प्रजाः । तदुपायमजानानाः स्वतो मूर्च्छर्मुहुर्मुहुः ॥ ६३ ॥ कल्पद्रुमेषु कार्त्स्न्येन मलीनेषु निराश्रयाः । युगस्य परिवर्त्तेऽस्मिन्नभूवनाकुलाकुलाः ।। ६४ ।। तीव्रायामशनास (या) यामुदीर्णाहारसंज्ञया । जीवनोपायसंशीतिव्याकुलीकृतचेतसः ।। ६५ ॥ युगमुख्यमुपासीनाँ नाभिमनुमपश्चिमम् । ते तं विज्ञापयामासुरिति दीनगिरो नराः ॥ ६६ ॥ जीवामः कथमेवाय नाथानाथा विना दुमैः । कल्पदायिभिराकल्पमविस्मायैरपुण्यकैः ।। ६७ ।। इमे केचिदितो देव तरुभेदाः समुत्थिताः । शाखाभिः फलनम्राभिराहयन्तीव नोऽधुना ।। ६८ ।। २३ शिव FIVAVIDE १ नाशरहिता । २ ' साठी ३ अलसी ४ 'धनिया' । ५ विचारयामासुः । ६ बुभुक्षायाम् । ७ प्राप्ता । Epines
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy