SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ -२५२ अध्यात्मकमलमार्तण्डे अविनाभावो विगमप्रादुर्भावध्रुवत्रयाणां च । गुणिगुणपर्यायाणामेव तथा युक्तितः सिद्धम् ।। २२॥ स्वीयाच्चतुष्टयात्किल सदिति द्रव्यं बाधित गदितम् । परकीयादिह तस्मादसदिति कस्मै न रोचते तदिदम् ॥ २३ ॥ एक पर्ययजातैः समप्रदेशैरभेदतो द्रव्यम् । गुणिगुणभेदान्नियमादनेकमपि न हि विरुद्धयेत ॥ २४ ॥ नित्यं त्रिकालगोचरधर्मत्वात्मत्यभिज्ञतस्तदपि। क्षणिकं कालविभेदात्पर्यायनयादभाणि सर्वज्ञैः ॥२५॥ इति श्रीमदध्यात्मकमलमार्तण्डाभिधाने शास्त्रे द्रव्यसामान्य लक्षणसमुद्योतको द्वितीयः परिच्छेदः ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy