SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २३२ जम्बूस्वामिचरिते उक्तं च- " कंम्मत्तणेण एकं दव्वं भावं तु होइ दुविहं तु । तं पुण अहविहं वा अडदालसयं असंखलोगं वा ॥ १ ॥ " तारतम्यात्मकं लक्ष्य (यं) निकृष्टोत्कृष्टमध्यमं । निरवशेषाच्वेषां हि वेदितव्यं महागमात् ॥ १२० ॥ सर्व हेयं विजानीयादाश्रवं परमार्थतः । एको निराश्रवः स्वात्मा ग्राह्य शुद्धानुभूतितः ॥ १२१ ॥ ॥ इति आश्रवानुप्रेक्षा ॥ आश्रवाणां निरोधो यः संवरः प्रोच्यते बुधैः । द्रव्यभावविभेदेन सोऽपि द्वैविध्यमश्नुते ।। १२२ ।। येनशिन कषायाणां निग्रहः स्यात्सुदृष्टिनाम् । तेनशिन प्रयुज्येत संवरो भावसंज्ञकः ।। १२३ ॥ उक्तं च " वेदसमिदीगुत्तीओ धम्माणुषहापरीसहजओ य । चारितं बहुभेया णायव्वा भावसंवरविसेसा ॥ १ ॥ " कर्मणामाश्रयो भावो रागादीनामभावतः । तारतम्यतया सोऽपि प्रोच्यते द्रव्यसंवरः ।। १२४ ॥ १ कर्मस्वरूपेण एकं द्रव्यं भावं तु होदि द्विविधं तु । तत् पुनः अष्टविधं वा अष्टचत्वारिंशत् असंख्यलोकं वा ॥ गोम्मटसारकर्मकाण्डे ॥ २ व्रतसमितिगुप्तयः धर्मानुप्रेक्षापरीषड्जयश्च । चारित्रं बहुभेदाः ज्ञातव्याः भावसंवरविशेषाः ॥ द्रव्यसंग्रहे ॥
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy