SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ विद्युच्चरसर्वार्थसिद्धिगमनवर्णनम् २२७ एको द्रव्यस्वभावत्वादनादिनिधनः स्वतः। पर्यायार्थीदनेकत्वेऽप्यस्य चिद्रूपमात्रतः ॥ ७१॥ एकाकी भ्रमते दीनो मोहकांवृतः शठः । ऊर्वाधस्तिर्यगालोकादशेषूच्चैरितोऽमुतः॥ ७२ ॥ कदाचिन्नारकं दुःखमेकाकी सहते जडः। न कोऽपि तत्र साहाय्यं कुर्याद्यावदिति क्षणम् ॥ ७३ ।। एकोऽयं स्वर्गसौख्यानि भुंक्ते पुण्योदयादिह । तिर्यक्त्वेऽपि नरत्वेऽपि सहायपरिवर्जितः ।। ७४॥ उत्पद्यतेऽथ पंचत्वं याति जीवो रुदन्निव । तदापि पुत्रपौत्रादि मित्रबांधवसज्जनाः॥ ७५ ॥ ये कलत्रादयस्तेन नापि साद्ध पदं दधुः। सस्थावरकायेषु दुःखयोनिसतात्मसु ॥ ७६ ॥ एकाकी भ्रमते प्राणी नानाक्लेशोघपीडितः । न सध्यङ्कोऽपि तत्राहो क्षणं यावदिति स्फुटम् ॥ ७७॥ एकस्तपोसिना हत्वा कर्मारातीः स्वपौरुषात् । केवलज्ञानसाम्राज्यं निर्भयं पदमश्नुते ॥ ७८ ॥ इत्येकत्वं परिज्ञाय जंतोः संसारमोक्षयोः। सावधानतयादेयो मोक्षोऽनंतसुखात्मकः ॥ ७९ ॥ ॥ इति एकत्वानुप्रेक्षा ॥ वपुषोऽपि विभिन्नश्चेज्जीवः संलक्ष्यते क्षये । लक्षणादप्यतः स्युस्ते कथं स्वीयाः सुतादयः ॥ ८॥ १ सहचारी।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy