SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३४ जम्बूस्वामिचरिते यथा दर्पलवावेशाच्छ्रयंते रावणादयः । भूत्वा चात्रायशः पात्रो मृत्वा वा दुर्गतिं ययुः ॥ १८२ ॥ इयं कन्या ददावादौ श्रेणिकाय महीभृते । भवतेऽय कथं दातुं सोऽचिता दुर्यशोभयात् ॥ १८३ ॥ न वायं क्षात्रधर्मोऽस्ति संगराद्यत्पलायनम् । जीवनस्य कृते धीमान् कः पिवेदुर्यशोविषम् ॥ १८४ ॥ तत्प्रसीद खगाधीश ममादं मा विधेहि भो । गर्हितं तदिदं वाक्यं वक्तव्यं न त्वया कचित् ॥। १८५ ।। इति सूक्तिवचः पुष्पैर्गुफितां चातिशीतलाम् । मालामुष्णतरों मेने विरहीव खगस्तदा ।। १८६ ॥ ततस्ताम्रेक्षणः क्षोभात्किचित्प्रस्फुरिताधरः । ज्वलत्क्रोधानलज्वालां खगो वाचमुदीरयत् ॥ १८७ ।। दूतमन्योऽसि रे बाल यस्त्वमभ्यागतो गृहे । अवध्योऽसि ततो नान्या गतिस्त्वादृक शठस्य वै ।। १८८ ।। प्रस्तावेऽनुचितं वाक्यं विरुद्धं वैरवर्धनम् । वदन्न लज्जसे दूत स्वामिकार्यविनाशकृत् ॥ १८९ ॥ वाच्यावाच्यं न वेत्सि त्वं न वेत्सि च बलाबलम् । केवलं वावदूकोऽसि धाष्टर्ये (वै.) नाटयभिव ॥ १९० ॥ भानुमुद्वासितुं नालं यथा धृष्टोऽपि कौशिकः । वाचालत्वं तथा दूत नालं वक्तुमिदं वचः ॥ १९१ ॥ जीरकः किमु हेमाद्रिं भेत्तुमुत्सहते शठः । मृगांकः श्रेणिको नालं मामाराधयितुं युधि । १९२ ॥ १ दूतसदृशः ।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy