SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिविजयवर्णनम् १२९ सुगंधिमुखनिःश्वासाद्धमरैराकुलीकृताः। मनोऽस्य जहुः शालीनां पालिकाः कुलबालिकाः ।। १३०॥ मध्यस्थोऽपि तदा तीव्र तताप तरणिर्भुवं । ननं तीव्रप्रतापानां माध्यस्थ्यमपि तापकं ।। १३१॥ नृपांगनामुखाब्जानि धर्मबिंदुभिरावभुः। मुक्ताफलैद्रवीभूतेरिवालकविभूषणैः ॥ १३२ ॥ महाजवयुषो वक्त्रादुद्वमंत खुरानिव । महोरस्काः स्फुरत्योथा द्रुतं जग्मुर्महायाः॥ १३३ ॥ अभूतपूर्वमुद्भूतप्रतिध्वानबलध्वनिम् । श्रुत्वा बलवदुत्रेमुस्तियेची वनगोचराः ॥१३४॥ बलक्षोभादिभो निर्यलक्षोभावनांतरात । सुरेभः सुविभक्तांगः सुरेभ इच कर्षणः ।। १३५॥ प्रबोधनँभनादास्यं व्योददौ किल केशरी । न मेऽस्त्यंतर्भयं किंचित्पश्यतेऽतीव दर्शयन् ॥ १३६ ॥ सरभो रभसादृर्ध्वमुत्पत्योत्तानितः पतन् । ख स्व एव पदैः पृष्टैरभूनिर्मातृकौशलात् ॥ १३७ ॥ पाषाणे लिखितस्कंधो रुषिताताम्रितेक्षणः। खुरो खातावनिः सैन्येददृशे माहिषो विभीः॥ १३८ ॥ चमूरश्र (थर) वोद्भूतसाध्वसाः क्षुद्रका मृगाः। वित्रस्ता वेपमानांगा महारण्यं तुरा(?)श्रयन् ॥ १३९ ॥ वराहाररति मुक्त्वा वराहा मुक्तपल्वलाः । विनेशुर्विस्फुरथाश्चमूक्षोभादितोऽमुतः॥१४० ॥ १प्रससार । २ भययुक्ताः।
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy