SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अथ षष्ठः सर्गः जीयात्स टोडरः साधुर्यस्य कीर्तिः समुज्ज्वला। विस्तृता भुवि पूर्णेन्दोरिव ज्योत्स्ना मुशारदी ॥१॥ इत्याशीर्वादः। सुविधि सुविधातारं धर्मतीर्थस्य नायकम् । शीतलं तमहं वंदे यस्य वाचः सुशीतलाः ।।१।। अथास्य यौवने पूर्णे वपुरासीन्मनोहरम् । प्रकृत्येव शशी........किं पुनः शरदागमे ॥२॥ निष्टप्लकनकच्छायं कामरूपं निरामयम् । क्षीरोत्थक्षतजं दिव्यं....................॥३॥ .........परां कोटि दधानं सौरभस्य च । अष्टोत्तरसहस्रेण लक्षणानामले........ ॥४॥ ........... ............द्यत्वं भेजे रुक्मादिसच्छविम् ॥ ५॥ यत्र वज्र............. .....हननमीशितु ...............॥ ६॥ त्रिदोषजमहातका नास्य देहेन्य................ ...........मरुरगोचरः ॥७॥ तदस्य रुरुचे गात्रं परमोदारिकाहयम् । महाम्युदयनिःश्रेय.......मूलकारणम् ॥ ८॥
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy