SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ९० जम्बूस्वामिचरिते नूनं स्वात्महितायासौ निर्विण्णो भवभीरुकः । उग्रं तपः समादाय गंतातः परमां गतिम् ।। १५३ ॥ जानन्नपि महामोहादुवाच धरणीपतिः । सुनो विधेहि कारुण्यं मयि यथान्यशरीरिषु ।। १५४ ॥ चातुर्यैकनिधे सौम्य पर्यालोचय सांप्रतम् । तथा ते तपसः सिद्धिर्मम भावत्कदर्शनम् ।। १५५ ॥ ततः संप्रस्थितो भूत्वा कुरु पुत्र यथेप्सितम् । उग्रं तपोत्रतादीनि यथाशक्ति समाचर ।। १५६ ॥ रागद्वेषौ न विद्यते यद्यात्मज वनेन किम् || स्यातां चेदथ संक्लेशात्तदानेन वनेन किम् ॥ १५७ ॥ इत्यादिकं पितुर्वाक्यं श्रुत्वासी करुणास्पदः । क्षणं वाचंयमी तस्थौ निस्तरंगसमुद्रवत् ।। १५८ ।। ततो मृदुगिरोवाच कुमारः करुणार्दितः । एवमस्तु करिष्येऽहं यथा तात मनीषितम् ।। १५९ ॥ कुमारस्तद्दिनान्नूनं सर्वसंगपराङ्मुखः । ब्रह्मास्त्रोऽपि मुनिवत्तिष्ठते गृहे ।। १६० ॥ अकामी कामिनां मध्ये स्थितो वारिजपत्रवत् । अहो ज्ञानस्य माहात्म्यं दुर्लभ्यं महतामपि ।। १६१ ॥ कचिदेकांतरे भुंक्ते दूयन्तरेऽथ कदाचन । पक्षान्तरेऽथ मासान्ते स्वच्छं सजलमोदनम् ॥ १६२ ॥ प्राशुकं शुद्धमाहारं कृतकारितवर्जितम् । आदत्ते भिक्षयानीतं मित्रेण दृढवर्म्मणा ।। १६३ ॥
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy