SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ नौवाँ अध्याय • Chapter-9 आस्त्रवनिरोधः संवरः ॥ १ ॥ asravanirodhaḥ samvaraḥ सगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥२॥ sa guptisamitidharmanuprekṣāparīṣahajayacāritraiḥ तपसा निर्जरा च ॥३॥ tapasă nirjară ca सम्यग्योगनिग्रहो गुप्तिः ॥४॥ samyagyoganigraho guptiḥ तत्त्वार्थसूत्र-पाठ ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः ॥५॥ iryābhāṣaiṣaṇādānanikṣepotsargāḥ samitayaḥ उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः ॥६॥ uttamaksamāmārdavārjavaśaucasatyasamyama tapastyāgākincanyabrahmacaryāni dharmaḥ अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्त्रवसंवरनिर्जरा लोकबोधिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥७॥ anityāśaraṇasamsāraikatvānyatvāśucyāsravasamvaranirjara lokabodhidurlabhadharmasvākhyātatvānucintanamanuprekṣāḥ मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥८ ॥ margacyavananirjarārtham pariṣoḍhavyāḥ pariṣahāḥ क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनाऽलाभ रोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञानादर्शनानि ॥९॥ kṣutpipāsāśītoṣṇadamsamasakanāgnyāratistrīcaryā niṣadyāśayyakrośavadhayacanã alabharogatṛanasparśa malasatkarapuraskāraprajñā ajñānādarśanāni 451
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy