SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Tattvārthasūtra अगार्यनगारश्च ॥१९॥ agāryanagārasca अणुव्रतोऽगारी ॥२०॥ aņuvrato agāri दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोग परिमाणातिथिसंविभागव्रतसंपन्नश्च ॥२१॥ digdeśānarthadaņdaviratisāmāyikaproşadhopavāsopabhogaparibhogaparimāņātithisamvibhāgavratasampannaśca मारणान्तिकी सल्लेखनां जोषिता ॥२२॥ māraṇāntikīm sallekhanām joșitā शंकाकांक्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः ॥२३॥ śańkākāńkşāvicikitsă anyadystiprasamsāsamstavāḥ samyagdrsteraticārāḥ व्रतशीलेषु पञ्च पश्च यथाक्रमम् ॥२४॥ vrataśīleșu pańca pańca yathākramam बन्धवधच्छेदातिभारारोपणानपाननिरोधाः ॥२५॥ bandhavadhacchedātibhārāropaņānnapānanirodhāḥ मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥२६॥ mithyopadeśarahobhyākhyānakūtalekhakriyānyāsāpahāra sākāramantrabhedāḥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ॥२७॥ stenaprayogatadāhrtādānaviruddharājyātikramahīnādhika mānonmānapratirūpakavyavahārāḥ परविवाहकरणेत्वरिकापरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडाकामतीव्राभिनिवेशाः ॥२८॥ paravivāhakaraṇetvarikāparigshītā aprigțhītāgamanānangakrīdā kāmatīvrābhiniveśāḥ .......... .............. 446
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy