SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्र-पाठ कालश्च ॥३९॥ kālasca सोऽनन्तसमयः ॥४०॥ so anantasamayaḥ द्रव्याश्रया निर्गुणा गुणाः ॥४१॥ dravyāśrayā nirguņā guņāḥ तद्भावः परिणामः ॥४२॥ tadbhāvaḥ pariņāmaḥ छठा अध्याय • Chapter-6 कायवाङमनःकर्म योगः ॥२॥ kāyavāńmanahkarma yogaḥ स आस्त्रवः ॥२॥ sa asravah शुभः पुण्यस्याशुभः पापस्य ॥३॥ śubhaḥ punyasyāśubhaḥ pāpasya सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥४॥ sakaṣāyākaṣāyayoḥ sāmparāyikeryāpathayoḥ इन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥५॥ indriyakaṣāyāvratakriyāḥ pańcacatuhpańcapańcavimśatisamkhyāḥ pūrvasya bhedāḥ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः ॥६॥ tivramandajnātājnātabhāvādhikaranaviryavisesebhyastadvisesah ........................ 441
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy