SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थसूत्र-पाठ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥१७॥ gatisthityupagrahau dharmādharmyorupakāraḥ आकाशस्यावगाहः ॥१८॥ ākāśasyāvagāhaḥ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥१९॥ śarīravānmanahprānāpānāh pudgalānām सुखदुःखजीवितमरणोपग्रहाश्च ॥२०॥ sukhaduḥkhajīvitamaraṇopagrahāśca परस्परोपग्रहो जीवानाम् ॥२१॥ parasparopagraho jīvānām वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य ॥२२॥ vartanāpariņāmakriyāḥ partvāparatve ca kālasya स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥२३॥ sparśarasagandhavarṇavantaḥ pudgalāḥ शब्दबन्धसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च ॥२४॥ śabdabandhasauksmyasthaulyasamsthānabhedatamas chāyātapodyotavantaśca अणवः स्कन्धाश्च ॥२५॥ aņavaḥ skandhāśca भेदसङ्घातेभ्य उत्पद्यन्ते ॥२६॥ bhedasanghātebhya utpadyante भेदादणुः ॥२७॥ bhedādaņuḥ . . . . . . . . . . . . . . . . . . . 439
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy