________________
Tattvärthasūtra
422
तत्प्रमाणे ॥१०॥
tatpramāņe
आद्ये परोक्षम् ॥११॥
ādye parokṣam
प्रत्यक्षमन्यत् ॥१२॥ pratyakṣamanyat
मति: स्मृति: संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥१३॥
matiḥ smrtiḥ samjñā cintābhinibodha ityanarthantaram
तदिन्द्रियानिन्द्रियनिमित्तम् ॥१४॥ tadindriyanindriyanimittam
अवग्रहेहावायधारणाः ॥ १५ ॥ avagrahehāvāyadhāraṇāḥ
बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतराणाम् ॥१६॥ bahubahuvidhakṣiprāniḥsṛtānuktadhruvāṇām setarānām
अर्थस्य ॥१७॥
arthasya
व्यञ्जनस्यावग्रहः ॥ १८ ॥ vyañjanasyavagrahaḥ
न चक्षुरनिन्द्रियाभ्याम् ॥१९॥
na cakṣuranindriyābhyām
श्रुतं मतिपूर्वं द्व्यनेकद्वादशभेदम् ॥२०॥ śrutam matipūrvam duyanekadvādaśabhedam