SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ Tattvärthasūtra 422 तत्प्रमाणे ॥१०॥ tatpramāņe आद्ये परोक्षम् ॥११॥ ādye parokṣam प्रत्यक्षमन्यत् ॥१२॥ pratyakṣamanyat मति: स्मृति: संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥१३॥ matiḥ smrtiḥ samjñā cintābhinibodha ityanarthantaram तदिन्द्रियानिन्द्रियनिमित्तम् ॥१४॥ tadindriyanindriyanimittam अवग्रहेहावायधारणाः ॥ १५ ॥ avagrahehāvāyadhāraṇāḥ बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतराणाम् ॥१६॥ bahubahuvidhakṣiprāniḥsṛtānuktadhruvāṇām setarānām अर्थस्य ॥१७॥ arthasya व्यञ्जनस्यावग्रहः ॥ १८ ॥ vyañjanasyavagrahaḥ न चक्षुरनिन्द्रियाभ्याम् ॥१९॥ na cakṣuranindriyābhyām श्रुतं मतिपूर्वं द्व्यनेकद्वादशभेदम् ॥२०॥ śrutam matipūrvam duyanekadvādaśabhedam
SR No.034448
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
AuthorVijay K Jain
PublisherVikalp Printers
Publication Year2018
Total Pages500
LanguageHindi, Sanskrit, English
ClassificationBook_Devnagari & Book_English
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy