SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Influx of Karma (Asrava) what would the bank say about such person? Even with such debit entries of interest, the Bank may say that he is not taking any new loan and he is repaying his debt. सव्वे पुव्वणिबद्धा दु पच्चया अत्थि सम्मदिट्ठिस्स । उवओगप्पा ओगं बंधते कम्मभावेण || 173 || हो णिरुवभोज्जा तह बंधदि जह हवंति उवभोज्जा । सत्तट्ठविहा भूदा णाणावरणादिभावेहिं ।।174।। संता दुणिरुवभोज्जा बाला इत्थी जहेह पुरिसस्स । बंधदि ते उवभोज्जे तरुणी इत्थी जह णरस्स ।।175।। एदेण कारणेण दु सम्मादिट्ठी अबंधगो भणिदो । आसवभावाभावे ण पच्चया बंधगा भणिदा ।।176।। Savve puvvanibaddha du paccaya atthi sammādiṭṭhissa. Uvaogappãogam bandhante kammabhāvena. ||173|| Hodina niruvabhojja taha bandhadi jaha havanti uvabhojjā. Sattatthavihā bhūdā nānāvaranādibhāvehim. ||174|| Santā du niruvabhojjā bālā itthī jaheha purisassa. Bandhadi te uvabhojje tarunī itthī jaha narassa. || 175 || Edeņa kāranena du sammāditthi abandhago bhanido. āsavabhāvābhāve na paccayā bandhagā bhanidā. || 176|| सर्वे पूर्वनिबद्धास्तु प्रत्ययाः संति सम्यग्दृष्टेः । 43 उपयोगप्रायोग्यं बध्नंति कर्मभावेन ||173।। भूत्वा निरुपभोग्यानि तथा बध्नाति यथा भवंत्युपभोग्यानि । सप्ताष्टविधानि भूतानि ज्ञानावरणादिभावैः ।। 174।। संति तु निरुपभोग्यानि बाला स्त्री यथेह पुरुषस्य । बध्नाति तानि उपभोग्यानि तरुणी स्त्री यथा नरस्य ।।175।। एतेन कारणेन तु सम्यग्दृष्टिरबंधको भणितः । आस्रवभावाभावे न प्रत्यया बंधका भणिताः ।। 176 ।। All the previously bonded Karma [even] in association with the soul of an enlightened being may become the cause of new
SR No.034408
Book TitleSoul Science Part 02
Original Sutra AuthorN/A
AuthorParasmal Agrawal
PublisherKundakunda Gyanpith
Publication Year2018
Total Pages224
LanguageEnglish
ClassificationBook_English
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy