SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 138 Soul Science : Samayasara by Jain Acarya Kundakunda Kārmika bondage. In Ātmakhyāti also, Ācārya Amrtacandra has explicitly emphasized over such focus of Ācārya Kundakunda. अज्झवसिदेण बंधो सत्ते मारेउ मा व मारेउ । एसो बंधसमासो जीवाणं णिच्छयणयस्स ।।262।। एवमलिए अदत्ते अबंभचेरे परिग्गहे चेव । कीरदि अज्झवसाणं जं तेण दु बज्झदे पावं ।।263।। तह वि य सच्चे दत्ते बंभे अपरिग्गहत्तणे चेव। कीरदि अज्झवसाणं जं तेण दु बज्झदे पुण्णं ।।264।। वत्थु पडुच्च जं पुण अज्झवसाणं तु होदि जीवाणं । ण य वत्थुदो दु बंधो अज्झवसाणेण बंधोत्थि ।।265।। Ajjhavasideņa bandho satte māreu mā va māreu. Eso Bandhasamāso jivānam nicchayanayassa. ||262|| Evamalie adatte abambhacere pariggahe ceva. Kīradi ajj havasānam jam tena du bajjhade pāvam. ||263||| Taha vi ya sacche datte bambhe apariggahattane ceva. Kīradi ajjhavasānam jam tena du bajjhade punnam. ||264|| Vatthum paducca jam puņa ajjhavasāņam tu hodi jīvānam. Na ya vatthudo du bandho ajjhavasānena bandhotthi. ||265|| अध्यवसितेन बंधः सत्त्वान् मारयतु मा वा मारयतु । एष बंधसमासो जीवानां निश्चयनयस्य ।। 262।। एवमलीकेऽदत्तेऽब्रह्मचर्ये परिग्रहे चैव । क्रियतेऽध्यवसानं यत्तेन तु बध्यते पापम् ।।263।। तथापि च सत्ये दत्ते ब्रह्मणि अपरिग्रहत्वे चैव। क्रियतेऽध्यवसानं यत्तेन तु बध्यते पुण्यम् ।।264।। वस्तु प्रतीत्य यत्पुनरध्यवसानं तु भवति जीवानाम् । न च वस्तुतस्तु बन्धोऽध्यवसानेन बन्धोऽस्ति ।।265।। Whether one kills or does not kill other living beings, the bondage is due to Adhyavasāna. This is the essence of the theory
SR No.034408
Book TitleSoul Science Part 02
Original Sutra AuthorN/A
AuthorParasmal Agrawal
PublisherKundakunda Gyanpith
Publication Year2018
Total Pages224
LanguageEnglish
ClassificationBook_English
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy