SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Bonding of Karma (Bandha) 119 value of analogy and inference drawn through these stanzas would become more clear after going through the next five stanzas. जह पुण सो चेव णरो णेहे सव्वम्हि अवणिदे संते। रेणुबहुलम्मि ठाणे करेदि सत्येहिं वायामं ।।242।। छिंददि भिंददि य तहा तालीतलकयलिवंसपिंडीओ। सच्चित्ताचित्ताणं करेदि दव्वाणमुवघादं ।।243।। उवघादं कुव्वंतस्स तस्स णाणाविहेहिं करणेहिं । णिच्छयदो चिंतेज्ज हु किं पच्चयगो ण रयबंधो ।।244।। जो सो दुणेहभावो तम्हि णरे तेण तस्स रयबंधो । णिच्छयदो विण्णेयं ण कायचेट्ठाहिं सेसाहिं ।।245।। एवं सम्मादिट्ठी वर्सेतो बहुविहेसु जोगेसु । अकरंतो उवओगे रागादी ण लिप्पदि रएण ।।246।। Jaha puna so ceva naro nehe savvamhi avanide sante. Reņubahulammi thāạe karedi satthehim vāyāmam. ||242|| Chindadi bhindadi ya tahā tālītalakayalivamsapiņdio. Saccittācittānam karedi davvānamuvaghādam. |243|| Uvaghādam kuvvantassa tassa ņāņāvihehim karanehim. Nicchayado cintejja hukim paccayago na rayabandho. ||244|| Jo so du nehabhāvo tamhi nare tena tassa rayabandho. Nicchayado vinmeyam na kāyacetthahim sesāhim. ||245|| Evam sammăditthi vattanto bahuvihesu jogesu. Akaranto uvaoge rāgādī ņa lippadi raeņa. ||246|| यथा पुन: स चैव नरः स्नेहे सर्वस्मिन्नपनीते सति । रेणुबहुले स्थाने करोति शस्त्रैर्व्यायामम् ।।242।। छिनत्ति भिनत्ति च तथा तालीतलकदलीवंशपिंडीः । सचित्ताचित्तानां करोति द्रव्याणामुपघातम् ।।243।। उपघातं कुर्वतस्तस्य नानाविधैः करणैः । निश्चयतश्चिंत्यतां खलु किं प्रत्ययिको न रजोबन्धः ।।244।। यः स तु स्नेहभावस्तस्मिन्नरे तेन तस्य रजोबन्धः।
SR No.034408
Book TitleSoul Science Part 02
Original Sutra AuthorN/A
AuthorParasmal Agrawal
PublisherKundakunda Gyanpith
Publication Year2018
Total Pages224
LanguageEnglish
ClassificationBook_English
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy