SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ The Doer (Kartā) and the deed (Karma) others. In short, he does not become owner or doer of the actions of the body, mind, and other externals. With such true knowing, there would not be new bonding (see also stanzas 71 and 93). Thus, the chain of bonding breaks by becoming a Jñānī. जीवस्स दुकम्मेण य सह परिणामा हु होंति रागादी। एवं जीवो कम्मंच दो वि रागादिमावण्णा॥137॥ (139) एकस्स दु परिणामो जायदि जीवस्स रागमादीहिं। ता कम्मोदयहेदूहि विणा जीवस्स परिणामो॥1380 (146) जइ जीवेण सह च्चिय पोग्गलदव्वस्सकम्मपरिणामो। एवं पोग्गलजीवा हु दो वि कम्मत्तमावण्णा॥139॥ (137)" एकस्स दु परिणामो पोग्गलदव्वस्स कम्मभावेण। ता जीवभावहेदूहि विणा कम्मस्स परिणामो॥1400 (138) Jivassa du kammeņa ya saha pariņāma hu homti rāgādī. Evam jīvo kammam ca do vi rāgādimāvannā. ||137|| 1113911 Ekassa du pariņāmo jāyadi jīvassa rāgamādīhim. Tā kammodayahedūhim viņā jīvassa pariņāmo.||138|| ||140116 Jai jīveņa saha cciya poggaladavvassakammapariņāmo. Evam poggalajīvā hu do vi kammuttamāvannā. ||139||||137|1o Ekassa du pariņāmo poggaladavvassa kammabhāveņa. Tā jīvabhāvahedūhim viņā kammassa pariņāmo.||140|| ||138|| जीवस्य तु कर्मणा च सह परिणामाः खलु भवंतिरागादयः एवं जीवः कर्म च द्वे अपि रागादित्वमापन्ने॥13711139100 एकस्य तु परिणामो जायते जीवस्य रागादिभिः। तत्कर्मोदयहेतुभिर्विना जीवस्य परिणामः ।।138॥ ॥14000 यदि जीवेन सह चैव पुद्गलद्रव्यस्य कर्मपरिणामः । एवं पुद्गलजीवौ खलु द्वावपि कर्मत्वमापन्नौ ॥139|| ||137॥ एकस्य तु परिणामः पुद्गलद्रव्यस्य कर्मभावेन। तज्जीवभावहेतुभिर्विना कर्मणः परिणामः॥140111138110 If Bhāva of attachment (Rāga) etc., are produced by the combination of Jīva and Kārmika matter, then both Jīva and Karmika matter would have Bhava of attachmentetc. [137] [139]@
SR No.034407
Book TitleSoul Science Part 01
Original Sutra AuthorN/A
AuthorParasmal Agrawal
PublisherKundakunda Gyanpith
Publication Year2014
Total Pages217
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy