SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्तरत्नाकरः। एकत्रिदशांगुलायां भुवि एवं चतुरक्षरं छंदः प्रस्तार्यते अध ऊर्ध्वप्रमाणमिदं न तु दीर्घतायाः प्रमाणं तत्र प्रमाणाभावात् ॥१॥ इत्यध्वा ॥ एते षट् प्रत्ययाः ॥ वंशेभूत्काश्यपस्य प्रकटगुणगणः शैवसिद्धांतवेत्ता विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वावबोधे ॥ केदारस्तस्य सूनुः शिवचरणयुगाराधनैकाग्रचित्तश्छंदस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्यम् ॥१॥ इति श्रीभट्टकेदारविरचिते वृत्तरत्नाकराख्ये छंदःशास्त्र प्रस्तारप्रकरणं समाप्तम् ॥ वंशेभूदिति । पव्येकनामा विप्रः काश्यपस्य वंशेऽभूत् । किंभूतो विप्रः प्रकटगुणगणः पुनः किंभूतः शैवसिद्धांतवेत्ता पुनः किंभूतः वेदतत्त्वावबोधे विमलतरमातः तस्य पव्येकस्य केदारः शिवचरणयुगाराधनैकाग्रचित्तः तेन केदारेण इदंवृत्तरत्नाकराख्यं छंदः प्रविरचितं किंभूतं छंदः अभिरामम् ॥ १ ॥ इति वृत्तरत्नाकराख्यच्छंदसो व्याख्या समाप्ता । HIT TEMPHADHISM समाप्तोऽयं ग्रन्थः। - खेमराज श्रीकृष्णदास, "श्रीवेङ्कटेश्वर" स्टीम प्रेस-बंबई. For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy