SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्तरत्नाकरः । पदं चतुर्थ पदं स्थानमधिवसति प्रामोति निखिलं समस्तमपरमन्यत् उपरितनसमं पाश्चास्यसमानं ललितपादत्रितयमिह शास्त्रे पादचतुसर्वे तदा अमृतधारानाम छंदो भवति। किंभूता अमृतधारा अवसिते अवसाने गुरुयुग्मं यस्याः सा अवसितगुरुयुग्मा ॥५॥ इति पादचतुरूर्ध्वप्रकरणं समाप्तम् । सजमादिमे सलघुकौ च नसजगुरुकेष्वथोद्गता ॥ त्र्यंत्रिंगतभनजला गयुताः जगौ चरममेकतः पठेत् ॥१॥ सजमादिमे इति । आदिमे प्रथमे पादे सजं सगणजगणी पुनः सगणलघू भवतः । अथ द्वितीये पादे नगणसगणजगणगुरुषु सत्सु उद्गतानाच छंदः त्रिशब्दस्तृतीये वर्तते त्रिश्चासावंघ्रिश्च व्यंघ्रिस्तृतीयपादस्तत्र गतास्ते च ते भगणनगणजगणलघवो गुरुयुताः स्युः चर. मं पश्चिमं पादं सगणजगणसगणा जगणगुरू च यदि एकतः एकत्र पठेत् भणेत् तदा उद्गतानाम छंदो भवति ॥ १॥ चरणत्रयं भजति लक्ष्म यदि सकलमुद्गतागतं नौ भगौ भवति सौरकं चरणे यदीह भवतस्ततीयके ॥२॥ चरणत्रयमिति । यदि इह छंदसि तृतीये चरणे नौं रगणनगणी भगौ भगणगुरू च भवतः अपरं तृतीयवय सकलं दलं चरणत्रयं यदि उद्गतागतं लक्ष्म लक्षणं भजति तदा सौरभंकं नाम छंदो भवतिर नयुगं सकारयुगलं च भजति चरणं तृतीयकं For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy