SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकः। जगणतगणी ततो जगणगुरू पुनरेको गुरुश्चेत्तदा आख्यानकी नाम छंदः ॥ ६ ॥ जतौ जगौ गो विषमे समे स्यात् तो ज्गो ग एषा विपरीतपूर्वा ॥७॥ विषमे पादे जगणतगणी जगणगुरू गुरुश्च पुनः समे पादे तो द्वौ तगणौ जगणगुरू गुरुरकेश्च स्यात् तदा एषा विपरीतपूर्वा विपरीताख्यानकी भवति ॥ ७ ॥ सयुगात्सलघू विषमे गुरुयुजि नभौ च भरौ हरिणीप्लुता ॥ ८॥अयुजि ननरला गुरुः समेन्जमपरवऋमिदं ततो जरौ॥९॥ विषमे पादे सगणयुग्मात् सगणलघू गुरुश्च पुनयुजि समे पादे नगणभगणी भगणरगणौ च तदाहरिणीप्तानाम छंदो भवति ॥८॥ अयुजि विषमे पादे द्वौ नगणौ ततो रगणलघुगुरवः समे पादे नगणजगणौ ततोऽनंतरं जगणरगणौ इदमपरवज्रनाम छंदः ॥९॥ अयुजि नयुगरेफतो यकारो युजि च नजो जरगाश्च पुष्पिताया ॥ १० ॥ वदंत्यपरवत्राख्यं वैतालीयं विपश्चितः ॥ पुष्पितामाभिध केचिदौपच्छंदसिकं तथा ॥११॥ अयुजि विषमे पादे नगणयुगं च रेफश्च नगणयुगरेफौ ताभ्यां नगणयुगरेफतो यगणो भवति च पुनः युजि समे पादे नगणजगणौ ततो जगणरगणगुरवश्च तदा पुष्पितामानाम छंदो भवेत् ॥१०॥ यदिदमपरवक्राख्यंनाम छंदस्तद्विपश्चितः पंडिता वैतालीयं वदंति कथयंति पाश्चाग्रात्यं पुष्पिताभिधं छंदो भवेत् ततः केचिदाचार्या औपच्छंदसिकं वदंति ॥ ११॥ For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy