SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकः। अयुजोः विषमपादयोः पयोराशेः समुद्राच्चतुरक्षराचेद्यदि नकारोनगणो भवति तदा चपलवकं नाम छंदः स्यात् ॥ ४॥ यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता॥५॥ यस्यां छंदोजातौ सप्तमस्थाने युग्मे समपादे सप्तमो लो लघुवति सा युग्मविपुला मताऽभिप्रेता ॥ ५॥ सैव तस्याखिलेष्वपि ॥६॥ सैव तस्याचार्यस्याभिप्रायेण यस्याः सकलेषु समस्तेषु सप्तमो लघुर्भवति सा युग्मविपुला भवति ॥ ६ ॥ भेनाधितो भाद्विपुला ॥७॥ अब्धितः समुद्राद्भन भगणेन भाद्भकारात्परा विपुला भविपुलेत्यर्थः॥ - इत्थमन्यारश्चतुर्थात् ॥८॥ इत्थममुना प्रकारेण चतुर्थाच्चतुरक्षरात् रो रगणो यदि भवति तदान्या रविपुला भवति ॥ ८॥ नोम्बुधेश्चेत्रविपुला ॥९॥ अंबुधेः समुद्राचतुरक्षरात्परो यदि नो नगणस्तदा नविपुला भवति९ तोऽन्धेस्तत्पूर्वान्या भवेत् ॥१०॥ इति वक्रप्रकरम् । अब्धेश्चतुरक्षराद्याद तस्तदा अन्या विपुला तत्पूर्वा तविपुला भवति ॥ १० ॥ इति वक्रप्रकरणम् ॥ द्विकगुणितवसुलघुरचलधृतिरिति ॥१॥ अथात्र वृत्तान्यधिक्रियते तान्येवाह॥ दावेव द्विको द्वाभ्यां गुणि For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy