SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achary सटीकः। २७ इत्युक्ताश्छंदसां संज्ञाः क्रमशो वच्मि सांप्रतम् ॥ लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ॥ २२॥ इति भट्टकेदारविरचिते वृत्तरत्नाकरे प्रथ मोऽध्यायः॥१॥ इति छंदसां संज्ञा जात्याख्याः क्रमशः क्रमेण उक्ताः । सांप्रतं सर्ववृत्तानां लक्षणं चिह्न वच्मि भणामि मात्रावृत्तान्यार्यादीन अनु पूर्व यस्मिल्लक्षणे तन्मात्रावृत्तानुपूर्वकं लक्षणं भणामीति संबंधः॥२२॥ इति वृत्तरत्नाकराख्यच्छंदःशास्त्रस्य टीकायां प्रथमोऽध्यायः ॥ १ ॥ आर्यालक्षणमाह ॥ लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ॥ षष्ठोऽयं न लघुर्वा प्रथमेऽर्धे नियतमार्यायाः॥१॥ ॥ ॥ सांप्रतमार्यालक्षणमाह । आर्यायाः प्रथमेधैं एतल्लक्ष्म लक्षणं नियतं निश्चितं वर्तते । एतत्कि सप्त गणा गोपेताः इहास्यामार्यायां विषमे स्थाने प्रथमतृतीयपंचमसप्तमरूपे जगणो न भवति षष्ठश्चायं जगणो भवति अथवा न लघुर्भवति इत्यापिंथमदले निश्चितं लक्षणं भवति शिष्येण पृष्टम् आर्यायाः क्वचित्पदनियमोऽस्ति । गुरुराह॥१॥ षष्ठे द्वितीयलात्परकेंते मुखलाच्च सयतिपदनियमः ॥ चरमर्धे पंचमके तस्मादिह भवति षष्ठो लः ॥२॥ षष्ठे द्वितीयेत्यादिव्याख्या । षष्ठंऽते षष्ठस्थानवर्तिनि नलघुरूपे द्वितीयलाद्वितीयलघोःप्रारभ्य नियमो भवति षष्ठे नगणलघौ प्रारभ्य नियमो भवति षष्ठे नगणलघौ सति प्रथमलघुस्थाने यतिरित्यर्थः। For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy