SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सटीकः । २३ इदानीं तेषामक्षराणां लक्षणमाह ॥ सर्वगुरुर्मः मगणःsss मुखे आदौ अंतर्मध्ये लो लघुर्ययोस्तौ मुखांतल यगणरगणौ मुखलघु र्यगणः । ss मध्यलघू रगणः । ऽ अंते अवसाने गुरुर्लघुश्वययो अंतगलौ सतौ सगणतगणौ अंतगुरुः सगणः ॥S अंतलघुस्तगणः ss। गुरुमध्ये आद्ये ययोस्तौ उभौ जगणभगणौ मध्यगुरुर्तगणः । ऽ । आदिगुरुर्भगणः ॥ त्रीणि लघूनि यस्य सः त्रिलघुर्नगणः ॥ अत्रास्मिन् छंदसि अष्टौ गणास्त्रिकारुयवयवा भवंति ॥ ७ ॥ ज्ञेयाः सर्वोतमध्यादिगुरवोऽत्र चतुष्कलाः ॥ गणाचतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥ ८ ॥ आर्यादिषु स्थिताः पंच गणाः ज्ञेयाः । किंविशिष्टाः चतुष्कलाः चतुर्मात्राः ते के पंच गणाः सर्वोतमध्यादिगुरवः सर्वश्व अंतश्च मध्यश्व आदिश्च ते गुरवो येषां ते सर्वातमध्यादिगुरवः किंभूतास्ते लघूपेताः पंचमी गणश्चतुर्लघुस्तेनीपेताः युक्ताः । स्थापना चैषा सर्वगुरु: sss अंत्यगुरुः ॥5 मध्यगुरुः । । आदिगुरुः 5 | | चतुर्लघुः । । । । इति ॥ ८ ॥ सानुस्वारो विसर्गातो दीर्घो युक्तपरश्च सः ॥ वा पादांते त्वसौ ग्वक्रो ज्ञेयोऽन्यो मातृको सृजुः ॥ ९ ॥ सानुस्वारः सह अनुस्वारेण वर्तत इति सानुस्वारः विसर्गातः विसर्गः अंते यस्य सः विसर्गातः दीर्घः युक्तपरः युक्तं संयोगाक्षरं परं यस्मात्स युक्तपरः एतादृशः वर्णः वा विकल्पेन पादांत गुरुर्भवति। असौ गुरुस्तु पुनः स च मस्तारे वक्रो ज्ञेयः अन्यो अस्माद्विपरीतो मातृकः एकमातृकः स च प्रस्तारे ऋजुः पंचलघुर्भवति । (5) गुरुः ( । ) लघुः ॥ ९॥ For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy