SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ { 120 [अंतगडदसासूत्र तइयमज्झयणं-तृतीय अध्ययन सूत्र 1 मूल- तच्चस्स उक्खेवओ। एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुण सिलए चेइए, सेणिए राया। चेल्लणा देवी। तत्थ णं रायगिहे नयरे अज्जुणए नाम मालागारे परिवसइ। अड्डे जाव अपरिभूए। तस्स णं अज्जुणयस्स बंधुमई नाम भारिया होत्था सुकुमाल पाणिपाया। तस्स णं अज्जुणयस्स मालागारस्स रायगिहस्स नयरस्स बहिया एत्थ णं महं एगे पुप्फारामे होत्था। कण्हे जाव निकुरंबभूए दसद्धवण्ण-कुसुम-कुसुमिए, पासाइए। तस्स णं पुप्फारामस्स अदूरसामंते तत्थ णं अज्जुणयस्स मालागारस्स अज्जयपज्जयपिइपज्जयागए अणेगकुलपुरिसपरंपरागए मोग्गरपाणिस्स जक्खस्स जक्खाययणे होत्था। पोराणे दिव्वे, सच्चे जहा पुण्णभद्दे । तत्थ णं मोग्गरपाणिस्स पडिमा एगं महं फलसहस्सणिप्फण्णं अयोमयं मोग्गरं गहाय चिट्ठइ। संस्कृत छाया- तृतीयस्य उत्क्षेपकः । एवं खलु जम्बू ! तस्मिन् काले तस्मिन् समये राजगृह नगरं गुणशिलकं चैत्यं श्रेणिको राजा, चेल्लना देवी । तत्र खलु राजगृहे नगरे अर्जुनो नाम मालाकारः परिवसति (स्म)। आढ्य: यावत् अपराभूतः । तस्य खलु अर्जुनस्य बंधुमती नामा भार्या आसीत् सुकुमार-पाणिपादा । तस्य खलु अर्जुनस्य मालाकारस्य राजगृहस्य नगराद् बहिः अत्र खलु महान् एकः पुष्पाराम: आसीत् । कृष्णः यावत् निकुरंबभूत: दशार्द्धवर्णकुसुमकुसुमितः प्रासादीयः। तस्य खलु पुष्पारामस्य अदूरसामन्ते तत्र खलु अर्जुनकस्य मालाकारस्य आर्यक-प्रार्यकपितृपर्यायागतम् अनेक-कुल-पुरुषपरंपरागतं मुद्गरपाणे: यक्षस्य यक्षायतनं आसीत् । पुराणं दिव्यं सत्यं यथा पूर्णभद्रम् । तत्र खलु मुद्गरपाणे: प्रतिमा एकं महान्तं पलसहस्रनिष्पन्नम् अयोमयं मुद्गरं गृहीत्वा तिष्ठति ।
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy