SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ पंचम वर्ग प्रथम अध्ययन ] संस्कृत छाया 101 } सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयइ, निसीइत्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी-‘“गच्छ णं तुब्भे देवाणुप्पिया ! बारवईए नयरीए सिंघाडग जाव उग्घोसेमाणा एवं वयह - " एवं खलु देवाणुप्पिया ! बारवईए नयरीए दुवालस जोयणआयामाए जाव पच्चक्खं देवलोगभूयाए सुरग्गिदीवायणमूले विणासे भविस्सइ तं जो णं देवाणुप्पिया इच्छइ बारवईए, नयरीए राया वा, जुवराया वा ईसरे, तलवरे, माडंबिए, कोडुंबिए, इब्भे, सेट्ठी वा, देवी वा कुमारो वा कुमारी वा, अरहओ अरिट्ठणेमिस्स अंतिए मुंडे जाव पव्वइत्तए, तं णं कण्हे वासुदेवे विसज्जइ, पच्छाउरस्स वि य से अहापवित्तं वित्तिं अणुजाणइ, महया इड्डीसक्कारसमुदएण य से णिक्खमणं करेइ, दोच्चं पि तच्चं पि घोसणयं घोसेह, घोसित्ता मम एयं आणत्तियं पच्चप्पिणह । तए कोडुंबियपुरसा जाव पच्चप्पिणंति । ततः सः कृष्णः वासुदेवः अर्हतः अरिष्टनेमेः अन्तिके एतदर्थं श्रुत्वा निशम्य हृष्टतुष्ट० आस्फोटयति, आस्फोट्य वल्गति, वल्गित्वा त्रिपदीं छिनत्ति, छित्वा सिंहनादं करोति, कृत्वा अर्हन्तम् अरिष्टनेमिं वन्दते नमस्यति वन्दित्वा नमस्यित्वा तदेव आभिषेक्यं हस्तिरत्नं दूरोहति, दूरुह्य यत्रैव द्वारावती नगरी यत्रैव स्वकं गृहं तत्रैव उपागतः आभिषेक्यहस्तिरत्नात् प्रत्यवरोहति, प्रत्यवरुह्य यत्रैव बाह्या उपस्थानशाला यत्रैव स्वकं सिंहासनं तत्रैव उपागच्छति, उपागत्य सिंहासनवरे पौरस्त्याभिमुखः निषीदति, निषद्य कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवदत्-गच्छत खलु यूयं हे देवानुप्रिया ! द्वारावत्यां नगर्यां शृंगाटक यावत् महापथेषु उद्घोषयन्तः एवं वदत - एवं खलु देवानुप्रियाः ! द्वारावत्याः नगर्याः द्वादश-योजनायामायाः यावत् प्रत्यक्षं देवलोकभूतायाः सुराग्निद्वैपायनमूलः विनाशः भविष्यति तत् यः खलु देवानुप्रिया: इच्छति द्वारावत्या नगर्या : राजा वा युवराजो वा ईश्वरः (अधिपतिः), तलवर: सैनिक: माडंबिक: कौटुम्बिकः इभ्यः (आढ्यः) श्रेष्ठी वा देवी वा कुमार: वा, कुमारी वा, अर्हतः अरिष्टनेमेः अन्तिके मुण्डा
SR No.034358
Book TitleAntgada Dasanga Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy