SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ चतुर्थ अध्ययन - प्रतिक्रमण] 53} प्रतिक्रामामि सप्तभिर्भयस्थानैः। अष्टभिर्मदस्थानैः। नवभिब्रह्मचर्यगप्तिभिः। दशविधे श्रमणधर्मे।। एकादशभिरुपासकप्रतिमाभिः।। द्वादशभिर्भिक्षुप्रतिमाभिः।। त्रयोदशभिः क्रियास्थानैः।। चतुर्दशभिर्भूतग्रामैः । पञ्चदशभिः परमाधार्मिकैः । षोडशभिर्गाथाषोडशकैः । सप्तदशविधेऽसंयमे । अष्टादशविधेऽब्रह्मणि। एकोनविंशत्या ज्ञाताध्ययनैः। विंशत्याऽसमाधिस्थानैः।। एकाविंशत्या शबलैः।। द्वाविंशत्या परिषहैः।। त्रयोविंशत्या सूत्रकृताध्ययनैः । चतुर्विंशत्या देवैः । पञ्चविंशत्या भावनाभिः । षड्विंशत्या दशाकल्पव्यवहाराणामुद्देशनकालैः । सप्तविंशत्याऽनगारगुणैः ।। अष्टविंशत्याऽऽचारप्रकल्पैः । एकोनत्रिंशता पापश्रुतप्रसङ्गैः ।। त्रिंशता मोहनीयस्थानैः।। एकत्रिंशता सिद्धादिगुणैः । द्वात्रिंशता योगसंग्रहैः ।। त्रयस्त्रिंशताऽऽशातनाभिः।। अर्हतामाशातनया, सिद्धानामाशातनया, आचार्याणामाशातनया, उपाध्यायानामाशातनया, साधूनामाशातनया, साध्वीनामाशातनया, श्रावकाणामाशातनया, श्राविकाणामाशातनया, देवानामाशातनया, देवीनामाशातनया, इहलोकस्याऽऽशातनया, परलोकस्याऽऽशातनया, केवलिप्रज्ञप्तस्य धर्मस्याऽऽशातनया, सदेवमनुजाऽसुरस्य लोकस्याऽऽशातनया, सर्वप्राणभूतजीवसत्वानामाशातनया, कालस्याशातनया, श्रुतस्याशातनया, श्रुतदेवताया आशातनया, वाचनाचार्यस्याऽऽशातनया, व्याविद्धं, व्यत्यानेडितं, हीनाक्षरम्, अत्यक्षरं, पदहीनं, विनयहीनं, योगहीनं, घोषहीनं, सुष्ठु दत्तं, दुष्ठु प्रतीच्छितम्, अकाले कृतः स्वाध्यायः, काले न कृतः स्वाध्याय:, अस्वाध्याये स्वाध्यायितं. स्वाध्याये न स्वाध्यायितं. तस्य मिथ्या मयि दुष्कृतम् ।।
SR No.034357
Book TitleAavashyak Sutra
Original Sutra AuthorN/A
AuthorHastimalji Aacharya
PublisherSamyaggyan Pracharak Mandal
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy