SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १९४ वादार्थसंग्रहः [४ भागः ___ अथ तण्डुलं पचति चैत्रः इत्यादावाश्रयतया चैत्रोऽस्तु भावनाविशेष्यः मैत्रेण पच्यते तण्डुल इत्यादौ तण्डुलस्तु कथं, विषयतयेति चेत्, रथेन गम्यते ग्रामः इत्यादौ सविषयकव्यापारानभिधाने का गतिः । अत्र प्राञ्चः-- मैत्रेण पच्यते तण्डुल इत्यत्र मैत्रनिष्ठपाकभावनाविषयः, मैत्रनिष्ठभावनाविषय ननु भवन्मते कर्मप्रत्ययस्थले आश्रयतया कर्तृप्रत्ययस्थले अन्यथेति वैपरीत्यमेव किं न स्यात् ? अस्माकं तु धर्मिणि शक्तिबलादेव प्रतिनियततत्तसंसर्गप्राप्तिरित्याशङ्कायां भवन्मते कर्तृकर्मशक्तावपि भवद्भिः कर्तृबोधे यन्नियामकं वक्तव्यमस्माभिरपि आश्रयतया कृतिप्रकारकबोधे तन्नियामकं वक्तव्यम् , भवद्भिश्च कर्मप्रत्ययस्थले यन्नियामकं वाच्यमस्माभिरपि, अन्यथा कृतिप्रकारकबोधे तन्नियामकं वक्तव्यम्, अन्यथा भवन्मतेऽपि पचतीत्यत्र कर्मबोधः, पच्यत इत्यत्र कर्तबोधः, पक्ष्यत इत्यत्रोभयबोधः किं न स्यादित्याशयवानाह-तवेत्यादि । तदुक्तं सामानाधिकरण्यं निराकरोति-भिन्नाभ्यामिति । अन्यादृशं तदर्थान्वयिस्वार्थकत्वादिरूपम् ॥ ६ ॥ (न्यायवा०) कर्मणि पुनरन्यथान्वयं विवृणोति-अथेत्यादिना । मैत्रेण पच्यते रथेन गम्यते इत्यादी विभिन्न एव कार्यकारणभावः । अतएव...... पाकारकूलकृतो मैत्रादिनिष्ठत्वस्यान्ये च गमने तस्य भानम् । अतएव चाये विषयत्वस्य भानं नान्त्यमित्याशयेनाह-मैत्रणेत्यादि । कर्मप्रत्यये फलानु. भवस्यानुभवसिद्धत्वादाह-मैत्रनिष्ठभावनेति । अत्र निष्ठत्वं तृतीयार्थः । सच भावनाय सत्यां कि...स च फले तप तन्दुले प्रकार इत्यन्वयबोधः (?) क्रमः । अत्र ययपि फलावच्छिनक्रियाबोधकत्वं धातोस्तथा च फलादौ कीदृशे ...कस्य कथमन्वयः । तथापीदं दूषणमग्रे एव वाच्यमिति केचित् । परे तु फलं पाकादिश्च पृथगेव पचधात्वादेरर्थः । तथाच नोक्तदोषः । नच भावनाविशेष्यकस्यैव धात्वर्यान्वयस्य पचतीत्यादौ दृष्टत्वात् कथमत्र भावनाविशेषणकपाकान्वय इति वाच्यम् , पाकस्य भावनायां तस्याः फलेऽन्वयात् । नच क्रियाजन्यत्वालामः फले क्रियायामिव फलेऽप्यन्वयेऽपि रोधात् । यत्र घटत्व. मित्यत्र प्रत्ययार्थे इतरवे साकल्ये च घटस्य प्रकारतयाऽन्वयः। तथा च चैत्र. निष्ठपाकभावनाविषयः पाकजन्यं यत्फलं तद्वान् तन्दुल इति प्राचीनमतं
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy