SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ MARIMAANIMAMpmulverwomaaissancementarnamaasumomemaraRELancassamAoLTERNADAmouTHomeanmuniaunilimasomaimanoDNANATAMRITICORINDRANICHRita प्रमाणाप्रकरणम २५ w cmmonanesamonger न uppusmaatimroup C udaesmomcom a somamSaRONMLATARINEKesansmHIDIDIOBHABHIARRESoamacpm म amarATCH D (ARH POTOP Enga aasam A অখিলল জ্বালানি ম ল দুনিয়া - জ্বাই ইলিশ মা । খালি গা মনি रपि तथा स्यात् । तस्या अपि स्वोत्पत्तावेव परापेक्षा नार्थपरिच्छेदे । अर्थव्यवहारः संवित्कार्य इत्यभ्युपगमे ऽपि तथा शब्दानुमानयोरिव स्मृतेरपि वेदन স্থায় সুই আ ম্মালামা। ফার্ম ক্লা - মালালাথি মামলালুনিলে স্যান। तयोरंशयोः सर्वसंविसाधारणत्वेन परानपेक्षत्वमिति स्वत्यैव स्वकार्यत्वे आत्माश्रयणाल्लक्षणमसम्मवि स्यादित्याशझ्याह १)। न स्वति। द्वितीये स्मृतावतिव्याप्तिरित्याह। भावे बेति कुत इत्यत आह । तस्या अपीति । अर्थपरिच्छेद इति । हेयत्वादिज्ञानरूपकार्य इत्यर्थः । व्यवहारपक्षावलम्बे ऽप्ययमेव दोष इत्याह । अथैति । अत्रापि व्यवहारशब्दो भावार्थः करणार्थी वेति विकल्प्याथे पूर्ववदात्माश्रयस्य(२) स्फुटत्वादवितीये स्मृतावतिव्याप्तिमतिदिशति । तथेति । कथं तथेत्यत आह । शब्देति । यथा शाब्दलैङ्गिकयोरुत्पत्तावेव संविदन्तरापेक्षा नार्थव्यवहारकार्य तबस्सतेरपीति तत्रातिव्याप्तिरित्यर्थः । अथातिव्याप्तिपरिहाराय m e coramprsampreparampurneagengapps PARIBuy mmhemesgarimne. c ommeema manupamayampperrange सन्धित्सतोऽपरं प्रच्यवत इत्याह । भावे वेति । अथात्म .... . व मानसाधारणत्वना (१) इत्याशयेनाह-पा. पु.। (२) इन्द्रियलिङ्कादिकरणफलस्य विदः स्वातिरिक्तस्वकार्यार्थ. গ্রন্থামান্নান হত্যাঘন্যান্য মালাম্ময়। HamRANORImandatootarasenaramanan A RNIPREAusneeda MWALIRTAIMPROMITRA TAITR amsencamnapam
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy