SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Readintapsaroa tianarmswapwapaatravsanaseONAIRAINRIOREAamrpaceceIATREntranepurnaSIMINATuncaturouTRANCERNOONGANAVNIRMIREMANTARANIPORaaoranepa l | নাৰী সত্ত্বা यहरक्षाका 0 manापा स নন এই লিঙ্কাৰ লাহৰাই ॥ तत्रापि पारम्पर्यस्य सुवचत्वात् । एतेन बाधविरहाऽविसंवाद इति च प्रत्यक्तम् । न चावस्तुभूतसाলন্সিয়া মাহফি । লুলালহা तथाभावप्रसङ्गात् । ततश्चैतन्निरस्तम् । यथाहुः । विकल्पोऽवस्तुनिभर्भासादसंवादादुपलवः । इति । तथा। ন ফল ফালালি লঙ্কাকলি আনঃ ।। व्यावृत्तमिव निस्तत्वं परीक्षानभावतः ॥ इति। तयव्याप्तिं परिहरतः पुनः सैवातिव्याप्तिरावर्तते इत्यही कधृमायुष्मतः स्वनाभ्रमध्ये प्रवेश इत्याह । तीति । |तत एव पारम्पयेणार्थजत्वादेवेत्यर्थः । तत्र विकल्पस्यार्थ| जनिर्विकल्पकात्यत्वादर्थजत्वम् । स्मृतेस्तु तादग्विकल्पाहितसंस्कारप्रभवत्वादिति पारम्पर्येणार्थजत्वस्य सुवचत्वादित्यर्थः । अबाध्यत्वमविसंवादनमिति पक्षान्तरमाशाह । एतेनेति । विकल्पे ऽतिव्याप्तिकथनेनेत्यर्थः । विकल्पस्यापि बाध्यत्वान्नातिव्याप्तिरित्याशय किं तस्य बाध्यत्वमलीकसामान्यगोचरत्वात् । अशब्दात्मकस्यार्थस्य शब्दात्मकत्वेनावभासनादेति द्वेधा विकल्प्याचं दूषयति । न चेति । कुत इत्याशयाबाध्यत्वस्यानुमानाव्यारित्याह । अनुमानस्यापीति । अनुमानस्यापि सामा NARDANATRaaamansamaaaaaamannagporenmonomen HaNPATI प प्रामाण्य युक्तमिति भावः । एतेन परेषां प्रलापाः परास्ता इत्याह । ततश्चेति । सामान्यालीकत्वायोगादित्यर्थः ॥ विकल्पः सविकरूपकम् उपल्लवो भ्रान्तिः कुतः अब
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy