SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ cuurmuamasomatma EmaintamanelenominabranomeHISearememuawniescenamaANDRAMANIA प्रमाणाप्रकरणाम । त्येतावत्प्रदर्शनायोक्तम् । प्रयोगव्यवच्छेदेनेति । साधলল সালাফিলি। অলিवृत्तिमात्रेण प्रामाण्यमित्येतावदुक्तं भवति ।)(१) साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्त प्रमाযালু। ননক্ষুন্ন হ্যাথি সমাহনা মালাদিরলাাহিৰিাশি : ল ল খাইযলীলখানালিঃ प्रमाकरणैश्च यादृच्छिकसंवादिलिविनमादिभिरतिव्याग्निः । तेषां प्रभासम्बन्ध नियमाभावात् । न तीन्द्रियलिङ्गशब्दाः प्रमाणं भवेयुः तेषामपि नियमाभावादिति चेत् । मानवन् । न हि जयं तेषां प्रामा । प्रमाव्याप्तपदावृत्तिव प्रत्येक विशेषणार्थेति मावा व्याचष्टे । साधनाश्रययोरिति । साधनाश्रययोरन्यतरत्वं नाम तदुभयव्यतिरिक्तत्वानधिकरणत्वम् । एवं चानुगताथलाभान्नान्यतरशब्दार्थखण्डनावकाशः । अत्राश्रयपदोपादानस्य फलमाह । ततश्चेति । साधनपदस्य तु स्फुटमेव करणव्याप्तिः फलमिति भावः । शेषमतिव्याप्तिनिरासार्थमित्याह । न चेति । लिङ्गविनमो वाष्पादिः । आदिशब्दाशान्तादिवाक्यानां गवयादौ महिषादिसादृश्यस्य च संग्रहः। कुतो नातिव्याप्तिरित्याशङ्ग्य प्रमाव्याप्त्यभावादित्याह । तेषामिति । हन्तकं सन्धित्सताऽपरं प्रच्यवते यताऽतिव्याप्ति प्रतिक्षिपन्तमव्याप्तिरास्कन्दनीति शङ्कते । न तीति। अव्याप्तौ हेतुमाह । तेषाम्पीति। तेषाभादासीन्यस्यापि सम्भवादिति भावः । इधापत्त्या परिहरति । माभू (१) ( ) तन्मयाप्स्य: B पु. नास्ति । ६२५
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy