SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ PREFATORY NOTICE. - - पुस्तकस्य १५ पचे। एवं तार्किकरक्षायां ज्ञानपूर्णमुखोद्गता । प्रमेयस्य पदार्थस्य संपूर्णी लघुदीपिका ॥ यन्थसमाप्ती । सवैश्वर्यनिजावासं सर्व विद्यानिषेवितं । श्रीयज्ञेश्वरहरेः सूनुं श्रीविष्णुस्वामिगुरुं नुमः ।। वरदराजीयटीका समाप्ता ॥ मंगलमस्त ॥ संवत् १४५९ वर्षे वैशाष (ख) शु२ व्यासगोवर्द्धन एतेषाम् । ध्यासकाह एतेषां। - Appendix B. भविष्यपुराणे भक्तिमाहात्म्ये २१ अध्याये । अतः परं त्वनुक्तानां पुराणे चरितं ब्रुवे । आसन सिडान्तकारश्चत्वारो वैष्णवा विजाः ॥ यैरयं पृथिवीमध्ये भक्तिमार्गो दृढीकृतः। विष्णुस्वामी प्रथमतो निम्बादित्यो द्वितीयकः॥ मध्वाचार्यस्तृतीयस्तु तुर्यो रामानुजः स्मृतः ॥ ६१४ ।
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy