SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ຫຼ ∞ ∞ w 503 ५ १० O ११ १२ १३ १७ Q २० २० २२ २४ ४१ ४ पड़ी १४ १६ २२ ११ २१ २१ १५ १० १० श्र २० ५ १५ হ‍ १४ १४. अथ सटीकतार्किकरक्षायाः शुद्धिपत्रम्" । शुद्धस् । वृत्त निःप्रयोजन दोषेष प्रमाणसम्बन्ध मत्त्वा स्कन्दनीति यथार्थ व्यक्तुं धान्यात प्रमेति प्रमाणलक्षण पूर्वोदुप प्रसक्तन तत्र वा स्मृतीति ज्ञापनाय । करणत्वा मार्चशयो नातीव युक्ति स्वादेवेत्या बेघ बांध शाखग शुद्धम् । वृहते निष्प्रयोजन दोषेषु पमासम्बन्ध मन्त्रा स्कन्दतीति थाथार्थ्य 673 ផ្ទះ प्राधान्यात् प्रमेत्यनेन ानण प्रदुष सक्त तत्रैव स्मृतीति । ज्ञापनाय कारणत्वा मात्रांशयेत नातीवयुक्ति स्वरवदित्या वैयर्थ्य तांश शाखाविदिते (१) वासामशुद्धीनां दर्शनमात्रादेव बोधो भवति तासां नात्र समुल्लेखः छतः यथा ३ पृष्ठे १३ पङ्की "वाऽपिकस्य चित्" । एवं मग्रे ऽपि ज्ञेयम् । શેકી
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy