SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ निग्रहस्थाननिरूपणम् । momsomeonememomensenseamonsomwamwapwrnamaina menaceouDEO a ammematicomwwanimayemammemorathamentomonanesamomentime ORATOR सम्भवत उद्धावनीयानाह ॥ न्यूनाधिकापसिद्धान्तविरोधाननुभाषणम् । पुनरुक्तं विपर्यास वादेषूदाव्यासप्तकम् ॥ २८ ॥ न्यूनत्वादिदोषदूषितस्य साधनस्य तत्त्वावसा. यहेतुत्वाभावात् न्यूनत्वादिकमुद्भाव्यं तत्समाधानेन कथा प्रवर्तनीया। न त्वेते कथाविच्छेदहेतवा भवन्तीति ॥ २ ॥ लाभासा हिकार तथा निरनुयोज्यानुयोग इति च निग्रहस्थानद्वयं सम्भवादुद्भावनीयं कथाविच्छेदकं चेत्याह ॥ লাৰ স্বাৱাল অানা ছি ক্ষান্দু। तथा निरनुयोज्यानामनुयोग इतिद्वयम् ॥२६॥ इति वरदराजकता तार्किकरक्षा समाप्ता ॥ हेत्वाभासेन साध्यस्यासिद्धेस्तत्परित्यागेन सम्यग्धेतूपादानावश्यम्भावात् सर्वोपक्रान्ता कथा विच्छिदात एव । निरनुयोज्यानुयोगश्च तत्त्वानজ্যাখাল জুম্মাননল আঘালালहेतुर्भवति । केचित्तु वादसूत्रे सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इति च विशेषणापादानादपसिद्धान्तः स्वसिद्धान्तसिद्धावयवपरिमाण न्यूनतामधिकतां च कथाমিলিলিলিম্বে জন নি ॥ ২২। (१) पुनक्ति --पा• B पु. । -~-No. 11, Vol. XXIV. November, 1902............. removeeshmmmmmmmmmmmmmmmmierimonianimommenommamminaeememommonomename RABINISRANAMAmeriommewaaaaaaNERAraNaIANSINAHOURSANUARommamarapur HERAND amina । w Sawaimaniamwalemiarabnambiancomsecw areARAMummemamamaanindee
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy