SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ womenimamsamparamewomaavanmanNOMMommamewoomaamansamananemammiumar ३५६ सटीकतार्किकरक्षायाम मतिना नादावित इति वदता वादिनादावनीयमिति निश्चयः । वादे दयारपि निग्रहात् परिषद एव विजयः। जल्पवितण्डयास्तु साधनामासेनापि प्रतिवादिनाहकारखण्डनाद्वादी विजयत एव । अत्र त्रिलोचनवाचस्पतिप्रभूतीनां न काचिद्विप्रतिपत्तिरिति ॥ १८ ॥ अतन्निग्रहसमाप्तं तन्निग्रहनिमित्ततः। निगृह्णता निग्रहः स्यादवोद्यस्यानुयोग auraan ७ सर्वथा निग्रहस्थानमप्राप्नो निग्रहस्थानान्तरগ্রাহ্মqালালালি হালানল্লিকাप्राप्तमित्युच्यते। तमपि तेनैव निग्रहस्थानेन निगृहतो निरनुयोज्यानुयोगा नाम निग्रहस्थानं भवति ॥१६॥ तस्यावान्तरभेदमाह। अप्राप्तकाले ग्रहणं हान्याद्याभास एव च। छलानि जातय इति चतनोऽस्य विधा मताः ॥२०॥ Page SU -- - शेषः । तस्मिन् विश्वरूपजयन्तयामते कथाभेदाद्विशेषमाह । वादे योरिति । योरपि निग्रहात् । अत्र प्रस्तुतविश्वरूपजयन्तावेव ॥ २८ ॥ तेनैवाप्राप्तेन निग्रहस्थानेनैव ॥ १६ ॥ emamaewaresminaamememesonam wwwmumawwanimumAHIMALARINNRVermaneNecemansosomiasisamasomainawinAMA ६२६
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy