SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ vouraruwaRUMARRIAstreeOREREDNDRAWomammeena RANDAININNERScanawa newroane HETAmawINATHom e wrowNROMATIVasanmomIMIRimmunisma निग्रह स्थाननिरूपणम् । स्वसिद्धान्ते परेणापादितं दोषमनुद्धत्य परस्यानिष्टबुझा इष्टप्रसञ्जनं मतानुशेत्यर्थः । तथा च सूत्रम् । स्वपक्षदाषाभ्युपगमात् परपक्षदोष प्रसङ्गो मतानुज्ञेति । यथा केनचिदात्मनश्चोरत्वमभ्युपगम्य पुरुषत्वाचोरस्त्वमसीत्युक्त तत एव हेतास्त्वमपि चार इति प्रसञ्जनम् । न ह्यनेनात्मनश्चरित्वं परिहतम् । न हो. कमिन्धानमग्निसम्बद्धं दग्धमित्यन्यन्न दाते । न चायं प्रसङ्गः इष्टापादनत्वात् । तथा अनित्यः शब्दः कायत्वादियुक्त तत एव हेतार्यटोऽप्यनित्यः स्यादित्यादीन्यप्युदाहरणानि । अनानिष्टमेव परस्य अयादिति रहस्यम् । भूषणकारः पुनरेवं व्याख्यातवान् । यस्तु स्वपक्षे दोषमनुद्धत्य केवलं परपक्षे दोषं प्रसञ्जयति स तु परापादितदोषाभ्युपगमात् परमनुजानातीति मतानुज्ञया निगृहात इति । अत्र स्वदोषपरिहाररणव परस्य दोषं प्रसज्जयेदिति सझेप इति ॥ १७ ॥ । अनि प्रतिवादिनाभिमतं स्वपक्षे परोक्तदोषमनु द्धृत्येति शेषः । अनेन त्वमपि चार इति वचनेन न हि दृष्यत इति सम्बन्धः । न चायं प्रसङ्गः त्वमपि चार इति वचनं प्रस्तुतानुमानस्यानिप्रसङ्गाख्यप्रतिकूलतको न भवतीति परस्य स्वचारत्वस्येकृत्वादित्यर्थः । आदिशब्दादीश्वरो न कर्ताआत्मत्वाजीववदित्युक्त तहि तत एव जीवो. प्यसर्वज्ञः स्यात् । क्षित्यादिकं नेश्वरकर्तृकं कार्यत्वाद् घटवदित्युक्त तर्हि तत एव घटः सावयवी स्यादित्यादिकं ५०३
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy