SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ नियह स्थाननिरूपणम् । ३२१ त्यनैकान्तिकत्वेन प्रत्युक्तेतर्हि शब्दापि नित्यः स्यादिति। द्वितीयस्तु तस्मिन्नेव हेता तथैव प्रत्युक्ते तर्हि कृतकत्वादस्त्विति । तृतीयस्तु अनित्ये वाडानसे मूर्तत्वादित्यक्त भागासिया च प्रत्युक्त तर्हि मन एवास्त्विति । चतुर्थस्तु क्षित्यादिकं बुद्धिमत्कर्टपूर्वकमित्युक्त उपादानादिगोचरज्ञानचिकीर्षाप्रयत्नवत एव कर्तृत्वाद्बुद्धिमदिति विशेषणवैयर्थ्य ऽभिहिते तर्हि सकर्टकमेवास्त्विति । पञ्जमस्तु अनित्यः शब्दः प्रयत्नकार्यत्वादित्युक्त विशेषणवैयोक्तो तत्परित्यागः । षष्ठस्तु ऐन्द्रियकः शब्दो नित्यः कार्यत्वादित्युक्ते तथैव प्रत्युक्ते शब्द एवास्त्विति ॥ दृष्टान्ते ऽपि हानेः पूर्ववत् षट् प्रकाराः । प्रादयो यथा । अनित्यः शब्दः ऐन्द्रियकत्वात् घटवदित्युक्त सामान्येनानैकान्तिकत्वादावने घटोऽपि तर्हि नित्योऽस्त्यिति । द्वितीयस्तु तस्यामेव प्रतिज्ञायां प्रत्यक्षगुणत्वाद् द्वाणुकरूपवदित्युक्ते साधनवैकल्यादावने कार्यत्वहेत्वाधारतया स एव दृष्टान्त विशेषणत्यागः वैयर्थं पुनरुक्तत्वेन दुर्घत्वे । पञ्चमः हेतुविशेषणत्यागः । विशेषणेति । प्रयत्नविशेषणस्य व्यावृत्यभावेन कृतकत्वोक्तौ । षष्ठः धर्मिविशेषणत्यागः । तथैव प्रत्युक्ते ऽपि सिद्धसाधनपरिहारार्थं हि धर्मिविशेषणमत्र त्वन्द्रियकत्वं विशेषणम् । तदभावार्थमित्युक्ते सति प्रान्ते चायद्वितीयादि matapmumonipipantaliramewouMONIRUILDoraansaa n anuamarammaNa m asomtutodwaintensions
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy