SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३१४ Alantopollences reOne I NDIA सटीकतार्किकरक्षायाम सर्वत्रैवमिति । सास्वपि जातिषु कथाभासः प्रवतत इत्यर्थः । यथा क्षित्यादिकं सकतकं कार्यत्वान्मूर्तत्वादिति । सदसत्प्रयोगे तबदाका शसाधात् शरीৰাজ লালুজ িল ািিন স্থান। शरीराजन्यत्वं व्योमादी परममहत्त्वेन सह दृष्टं क्षित्यादिनाघ्यशरीरिकर्वमता सता परममहता भवित. व्यमित्युत्कर्षसमः । यदाकाशदष्टान्तेन परममहत्त्वं साध्यते तर्हि रूपदृष्टान्तेन तद्रहितत्वं किं न स्यादिति प्रतिष्टान्तसमः । शरीराजन्यत्वेऽपि किञ्चिदमूर्त दृष्टभाकाशादि किञ्चिच भूतं तित्यादीति । तथा किञ्जिदकर्टकं भविष्यत्याकाशादि किञ्चिच सकर्टक क्षित्यादीति विकल्पसमः । तथा कार्यत्वं मूर्तत्वं वा साध्यमप्राप्य साधने ऽतिप्रसङ्गात् प्राप्य साधकमिति वन्तव्यम् । तदा किं कस्य साध्यं साधनं चोति प्राप्तिसम इति षटपक्षाः। अथ प्रतिवादिनश्चतुर्थपक्षमाह। মনিখাসানী মিম্বকাঅনাঅঃ সানল द्वितीयपक्षस्य विप्रतिषेधस्तृतीयपक्षः। तत्रापि तुल्यो दोषः सैव जातिः वाचलेनानकान्तिकत्वं वा दोष साधयेत्कर्षप्रतिधान्तप्राप्तिसमा बादिसाधनसहिता एवं षट्पक्षा दर्शिताः। तथा वैधात्कर्षसमाद्याश्च षट्पक्षा द्रपृव्या इति भावः । प्रतिषेधविपरीतः सैव जातिः ७६४
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy