SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ TiwwwwwnawwprewwITATINATUROADIMANDurammastaremocomkamunmunmundin जातिनिरूपणाम् । ३११ ANIRIDIHasranandasanmanorama वयं तु संग्रहाधिकारिणो विस्तराद्रीत्या न व्याकृतवन्त इति ॥ ३१ ॥ जातिलक्षणे बुभुत्सातिशयोत्पादनार्थमाह ॥ कथासम्भोगवैदग्धीसम्पादनपटीयसी। ध्रियतां जातिमालेयं जातिमालेव पण्डितैः ॥३२॥ जल्पवितण्डयाः सदुत्तरापरिस्फूती स्वयं प्रयोगेण परप्रयुक्तोद्धारणेन च कथावैदग्ध्यहेतुत्वाज्जाনীলাব্বী। অ লৰালনিকাল ঘৰখাৰী অ কুদ্দীকাল স্বল্প স্নাঘাঁ গনিনি লালিवाहाकौशलेन पाण्डित्याभिमाना भज्यतेति ॥ ३२ ॥ सदुत्तरेण जातीनामुद्धारे तत्त्वनिर्णयः । जयेतरव्यवस्येति सिहोदेतत्फलद्वयम् ॥ ३३ ॥ पण्डसम्भोगतुल्याः स्युरन्यथा निष्फलाः कथाः। इति दर्शयितुं सूत्रैः षट्पक्षीमाह गोतमः ॥३४॥ असदुत्तररूपा सा द्रष्टव्या परिशिष्टतः । वयं मूलपद्यकाराः ॥ ३१ ॥ कथासम्भागेति । विजिगीषुकथायाः सम्भोगप्रयोगस्तत्र । वैपदं विकुशलता तस्या उपार्जने असाधारणकारणमियं जातिसंहतिः विजिगीषुभिः विद्वद्धिलक्षणादिसहिता ज्ञातव्येत्यर्थः । _ वादकथायाश्च लाघवानवकाशादिशिनधि। जल्प-- वितण्डयोरिति । अन्यथा जातिलक्षणाचनवबोधे कथान निर्वहति एवमसामर्थ्यम् ॥ ३२॥ dactacuationsaninibadmadanldaamancernamblatadanaSHINDumkamanandibasiaamsunsaninilomidaomamediamanadiasbilioawaathaastanatrawasitaaHamadashamARITRADABOUREDMINSansar teAIIMIRE patanardanacantatdluctuatdatamdanilevataockastasissionianslamidieso usaintonianstituencias minawwwes o micsmssannowinterences ७६0
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy