SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ RamananamRNARENDER wamaninometa somaNARMERNMoramanaw a nememewomen HITARANGroine जातिनिरूपणम् । २९८ । यदि महानससाधादग्निमान् पवर्तः तर्हि तत्साधात् त्रैलोक्रामप्यग्निमद्भवेदित्यादि । अविशेष লাঅ ন আজ্জাম্বিয়ামীলফ = ল विपक्षस्य सपक्षत्वापादने तात्पर्यमिति न तया सह संकरः । परिकरस्तु तद्वदेव बोद्धव्यः । उद्धारस्तु नेदं विवक्षितार्थसाधकम् असाधकसाधात् अस्ति च तदस्य घटधर्मत्वमिति वा तस्यामेव प्रतिक्षायां समानधमत्वात् सत्त्ववदिति वा तयोरेव पक्षदृष्टान्तयोर्घटधर्मत्वादिति वा जातिवाक्यार्थः । सर्वत्र स्वोक्तिव्यापनाद् व्याघातः । प्रथमे तावदिदमपि वाक्य विवक्षितमयं न प्रतिपादयेत् तदप्रतिपादकसाधयात् । अस्ति च तदस्य प्रतिज्ञादावयवयोगित्वं स्थापनावाकोनेति व्याघातः । द्वितीये ऽपि तस्यामेव মানায় লালা খালামনিনি | तृतीये नेदं प्रतिषेधकम् अाकाशधर्मत्वात् स्थापनावाक्यवदिति व्याघातः । तदेतत् सर्व मनसि कृत्य साधादसिद्धः प्रतिषेधासिद्धिः प्रतिषेध्यसाधाणरहितत्वात् तत्साधयात्(?)। परिकरस्त्विति। कस्यचिधर्मस्य किञ्चित् प्रत्यसाधकत्वमस्या उत्थानबीजं हेतोरसाधकत्वमारोप्यमित्यर्थः । असाधकसाधात् अनित्यत्वसाधकेन घटत्वादिना घटधर्मरूपत्वरूपसाधर्म्ययुक्तत्वादित्यर्थः । स्थापनावाक्येन असाधकत्वेनाभिमतवादिवाक्येन । असिद्धः साध्यसिद्धानङ्गस्य घटत्वादेः साधात् घटधर्मत्वादेहेतोः वादिवाक्यप्रतिषेधो न सिध्यति प्रति१न-No. 11, Vol. XXIII. --November, 1901. marademasiena
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy