SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ भूमिका "खगुर्णायुतेश्चन्द्रेये । जिते ऽब्दे १७३० तु वै। नमोऽग्नितिथी शुभे छाया हृदयनन्दने ॥ लिखितं नीलकण्ठेन दुर्गपुस्तं सटीककम् | लिखितं खलु घनेन यश्चारयति पुस्तकम् ॥ शूकरी तस्य माता स्यात् पिता तस्य च गर्दभः ॥” इति । मल्लिनाथवीद्रोऽपि महावैयाकरणोऽस्यां टीकायां प्रतिश्लोकं बहूनां पदानां पाणिनिव्याकरणेन साधुत्वं दर्शयति । कचित् कचिदेकस्यैव वाक्यस्य प्रकाशन्त रैनानाविधानर्थान् निरूपयति प्रमाणयति च तैत्तिरीयोपनिषदं भगवङ्गीतां व्यासं पाणिनिं याज्ञवल्क्यं मातृगुप्ताचायें मुरारिमिश्रममरकोशं विश्वकोशं यादवकोशं मेदिनीकरकोशं च । अस्यां टीकायां कस्यापि टीकाकारस्य नाम न लिखति कि तु प्रतिश्लोकं “कस्यचिन्मते” “अपर ग्राह" एवं रूपेण मनान्तरमुपन्यस्यति स च कश्चिदतिप्राचीनष्टीकाकारो यतस्तेन पाणिन्यम रहेमचन्द्र यादवतीरतहिण्यादयो यन्याः प्रमाणत्वेनोपन्यस्ताः । ३५ परोऽपि वीरभद्र ग्रासीद् येन वात्स्यायनकामसूत्रव्याख्यानभूत आयच्छन्दसा निबद्धः कन्दर्पचूडामणियन्यो रचितः । कन्दर्पचूडामणियन्ये च भोजराजनान्न उल्लेखात् स्वस्य च वीरशब्देनोल्लेखनात् स क श्चिदनतिप्राचीनो राधिरान इत्याभाति । यथाह कन्दर्पचूडामणी । "अधिकरणे पञ्चम के कुरुते व्याख्या तृतीयके ऽध्यायें । भचक्रचक्रवर्ती वीरः श्रीवीरभद्रोऽसौ ॥ मनिकटे वर्तमान पुस्तकं चादान्तहीनम् श्राकारेण वर्षाणां त्रिशत्याः पूर्व लिखितमिवाभाति । परोऽपि दीक्षितभीमसेन आसीद् येन सुधासागर नामक काव्यप्रकाशव्याख्यानं १०७० वैक्रमसंवत्सरे कृतं चण्डीसप्तशतीव्याख्यानमपि । अयं च कान्यकुब्न इति मट्टीकादर्शनात् व्यक्तमवगम्यते । श्रयं ૨૧.
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy