SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ HomsapaIVMohamamaloparameramanumanmanNIANP MARATHEORDERAREWowermireonamutramanane CIVITA भ मानाames A opanga amagaramparamethy purnpp num m agapp er m । ॥ जातिनिरूपणम् । অলীল স্লিষ্মিীয়সম্বল। साधनप्रतिवन्द्या यत् सोविशेषसमो मतः॥२३॥ | কাঞ্জিলী লাম্বা খালা আলনিবিল জলন্সিয্য নালন্দ্রলা कारधर्मत्वेन वा यदधिशेष प्रसञ्जनं स्थापना हेतुप्रतिঅাখশাস্ত্রীয় চি নামিরাখল। ল্য: নি: একি শুনলে অব স্নাঘাষালন লামিয়: ' মা ব্যাকিলা খা খাमपि पदार्थानामविशेषः किं न स्यात् । अन्नकत्वेनाविসুক্ষ্ম অন্ধবিশ্বাঃ খললামিজী জলাकजातीयत्वम् । एकाकारधर्मत्वेनाविशेषे सर्वस्याप्यनित्यता स्यात् । एवं च पृथिव्यादीनां नवानां द्रव्य Relandininthetstore एकत्वेन एकस्यैव ह्यविशेषो मुख्यः स्यादतः पक्षमावत्वेन एकधर्मत्वेन सर्वेषामेकेन धर्मेणान्वितत्वेन प्रतिएदार्थभिन्नत्वेऽप्येकरूपधर्मत्वेन । सत्त्वादिना सत्त्वप्रमेयत्ववाच्यत्वज्ञेयत्वादिधर्मसद्भावेन। पक्षाद्यविभागः सत्त्वादिहेतुना सर्वस्यापि पौक्ये सिद्धवादिहेतोः पक्षसपक्षविपक्षविभागाभावानुमानाप्रवृत्तिरिति भावः । एकजातीयत्वं सत्त्वादिना सर्वस्य साध्यधर्मजातीयत्वसिद्धौ पूर्ववदनुमानाप्रवृत्तिरिति भावः । सर्वस्याप्यनित्यता स्यादिति । सत्त्वादिना सर्वस्य प्रस्तुतसाध्यधर्मवत्त्वे सिहे. व्याप्स्यसिद्धिरनुमानाप्रवृत्तिरित्यर्थः । विषयहेतोरनियमार्थमुदाहरणान्तराण्याह । एवं च पृथिव्यादीनामिति । एवं matamawrena रामशालाpemperamewernempesawarenesamawrammarwausemara
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy