SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Awaamannaamanarmanarmananemamrowoanl लmarareenarameoparmomprama २०१ m aaseem Sammelasanaanamancomm আনিলিব । णासिद्धिरारोप्या। दुष्टत्वमूलमुत्तरत्र प्रदर्शयिष्याम इति ॥ १४ ॥ अप्राप्य साधयन् साध्यं हेतुः सर्वं च साधयेत् । अप्राप्तेरविशिष्टत्वादित्य प्राप्तिसमस्थितिः॥१५॥ মাত্রা নিরীলথ্যালাখলনা সুঙ্গা জাহয় ज्ञापनं च वक्तव्यम् । तच्चायुक्तमतिप्रसङ्गात् । न हि दाह्ममप्राप्तो दहना दहति प्रकाश्यमप्राप्य प्रदीपः प्रकाशयतीति च दृष्टमिष्टं चेत्येवम नामावतिप्रसङ्गादसाधनत्वेन प्रत्यवस्थानमप्राप्तिसम इति लक्षणम् । प्राप्तावविशेषादसाधनत्वमुत्थानहेतुः । साध्य प्राप्तिहेताविशेषणं तच्चान नास्तीति पूर्ववद्विशेषणासिद्धिখানি। লালক বান্ধু জাত্র শালা वा हेतोः प्राप्स्यविशिष्टत्वाद प्राप्यासाधकत्वाच्च प्राप्त्यप्राग्निसमाविति। हेताः साधकत्वमिति शेषः । विकल्पनास्थानहेतं दर्शयति । कार्यकारणभावापलापवादिना होवमाहुः ॥ ब्रापि साध्यहेतुव्याप्त्या शब्दानामित्यर्थः ॥ १४ ॥ पूर्ववादियमपि कृतिज्ञाप्तिसाधारणोति दर्शयति । अप्राप्य करणं ज्ञापनं चेति । अतिप्रसङ्गात् अप्राप्त्यविशेपात् सर्वस्य करणे ज्ञापने च प्रसङ्गादित्यर्थः । न हि दृमि चेति सम्बन्धविकल्पेनेति सूत्र प्राप्य साध्यमप्राप्य वा हेतारित्यन्तं न लक्षणापयुक्तमिति भावः । एवंविधं जात्युत्तरं न कश्चिदत्यस्थानोपालम्भोऽयमित्याशङ्कयाह । कार्यकारणभावति । अपलापवादिनः बौद्धचा कादयः । Mammam
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy