SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ AMERASAIRamdharmianision maaushmunimanawanmansaWRAPYReaumathuanianarmagarma सटीकतातिरक्षायाः तथाहि चन्द्रालेाकारम्भे " चन्द्रालेाकमयं स्वयं वितनुते पीयूषवर्षः कृती।" प्रथममयूखसमासावपि "महादेवः सवप्रमुखमश्वविध्येकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरी। अनेनासावा सुऋविजयदेवेन रचिते चिरं चन्द्रालेाके सुखयतु मयूखः सुमनसः ॥ झति पीयूषवर्षपण्डितजयदेवविरचिते चन्द्रा लाके प्रथम मयूखः ।।" अन्ते "पीयूषवर्षमभवं चन्द्राले मनोहरम् । सुधानिधानमासाध अयध्वं विबुधा मुदम् ।। তাহান আলিঙ্গন কাজললঃ सन्तपीयूषवर्षस्या जयदेवकवेगिरः।" অন্যান্য মুদি াঅনাথাল "विलासे यहाचामसमरसनिष्यन्दमधुरः হক্কাক্সিক্ষমুহল আকস্তি। कवीन्द्र काण्डिन्यः स तव जयदेव श्रवणयो स्यासीदातिथ्यं न किमिह महादेवतनयः ।। पण्डितत्वं कवित्वं निबन्धकर्तृत्वं च भगीरथस्य विशाढे * सम्पन्नमासीदि. ति तस्यामि वृद्धत्वसम्मकिरातार्जुनीयटोकाया येरावने प्रणीतत्वे तदानों शिरातार्जुनीयटीकायाः ७५ वर्ष प्राचीनत्वकल्पनमपि सम्भवतीति । गीतगोविन्द कता जयदेवस्त्वस्माद्वित्र एवेति प्रसन्नराधभूमिकायां प्रतिपादितं. पण्डितगोविन्ददेवशास्त्रिणा काशीविद्यासुधानिधी । ___विंशतिवर्षमिते वयसीत्ययः । । raguanamavaeptemromamrpersis
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy