SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ miaanemantansernstmasitamansamanensannotvisnesdicinesiredicinesdarnindia n indonesianmamimaniasisamlodsiresssamsinnoceaniasanamainance भीमका । म्भसमाप्तिवाक्येष जैनत्वानुपलब्धेः नाममात्रसाम्यादेव जैनत्वे गैतममहावीरस्वामिसंवादात्मकानां जैनागमानां दर्शनात् महावीरस्वामिशिष्यस्य गणधरस्य जैनमुख्यस्य गौतमस्यापि ब्राह्मणत्वापत्तेरहल्यापतिगौतमस्यापि जैनत्वापत्तश्च । A. C. Burnell. ए.सी. बर्नल महाशयप्रकाशिते वंशब्राह्मणे तु प्रतिपादितम् काकटयराज्ये १३१० ईसवीयवर्ष राजा प्रतापरुद्रदेवाभिध आसीत् तत्समये सरस्वतीविবালাফ আ ফুলি জুনি ঈস্বললাখ ৪ कुमारस्वामी निरूपयति । रामकृष्णगोपालभाण्डारकर, एम्. ए., पीएच्. डी., महाशयसङ्कलिते १८६७ इसवीयवर्षसम्बन्धिरिपोर्ट पुस्तके प्रतिपादितम् उत्कलदेशे १२८२-१३०० ईसवीयवर्षे नरसिंहराज आसीत् तत्समये विद्याधरेण एकावलीग्रन्थो रचितः स च मल्लिनाथेन व्याख्यात इति।। Theodor Aufrecht's Catalogus Catalogorum. आखिटमहाशयसङ्कलिते सूचीपमाण सूचीपत्र पुस्तके २३६ पृष्ठे लिखितमस्ति आदित्यवर्मणः पुत्रो मल्लिनाथ: तत्पुत्र स्त्रिविक्रमदेवोऽनेन प्राकृतच्याकरणवृत्तिर्निर्मितेति। अस्माभिस्त्वेवमनुमीयते । वाराणसीस्थराजकीयसंस्कृतपाठशालीये (१०० संख्यके) कोलाचलमल्लिनाथसूरिकृतकिरातार्जुनीयटीकाघण्टापथपुस्तके लेखकेन लिपिकाल: १५८० शाकवर्षों लिखितः(१) । तेनैव मल्लिनाथेन. (৭) “ হন ৭০ জঘন্ন লিযন ছানা দানি সাঞ্জ वरिष्ठपक्षे द्वादशीपूर्वत्रयोदश्यां तिथी सायं सुरारिगुरुवासरे हरिहरेश्वर पुण्यत्तीर्यवासिनटभट्टात्मजकाव्यवक्तासुधीनारायणाभिधानेन गौतमी reranaa n e
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy