SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ MOHAMMINORIROINARIOMANORTS Remo teindimaterionelawedanepal N ORMAntimeMATAEMORIANTECHOLERTonestoneasachitreprenoramateuTINY ritan ARANARTOOTDAINIK २२४ सटीकतार्किकरक्षायान বিলা অন্ন নি অলঃ দাজ্জাম্বিন্ধ। লন: इति । নমস্তু যা স্নালিল্লাহ্মিন্দ্রলান্সি सवायमप्रयोजको न तु पृथगाभास इति ॥ ८८ ॥ऽऽ ॥ সুলকুজ্জামানাঅজ গ্রনিক্ষুনর্জলাৰ চলি व्याप्यत्वासिद्ध एव हेतुः स्यादित्यत आह । ফান ঘি সান্ধুলালা লাব্যাঙ্গাত্মীলিঃ ॥২॥ किं सर्वन नेत्याह। মাঙ্গোত্র ব্রক্ষ্মাক্সঃ(৭)। रिक्तन सकलसपक्षानुगतेन धर्मण निषिद्धत्वादिना विना पक्षे स्थिता धर्मे हिंसात्वादिः परप्रयुक्तव्याप्तिकत्वसम्भावनया सन्दिग्धव्यानिको मतः कैश्चिदित्यर्थः । तथा च सज्ञाभेदमात्रणामासान्तरत्वे ऽतिप्रसझात् सिद्धोऽसिहावन्तभाव इत्युपसंहारपरत्वेनातोपयोजकस्येत्येतच्याचष्टे । ततश्चेति ॥ ८८ ॥ ॥ ईशी गतिरिति । अनुकूलतर्करहितस्य हिंसात्वादेरिवास्पर्शवत्त्वादसूतत्वे मनसः क्रियावत्वं न स्यादिति प्रतिकूलतर्कहतस्यास्पर्शवत्वादेरपि अनूतत्वसाधनस्य व्याप्यत्वासिद्धत्वमेवेत्यर्थः । ननु प्रतिकूलतर्कपराहतस्य हेताव्याप्यत्वासिद्धिमभिधाय तस्यैवोत्तरइलाके स्वरूपासिद्धत्वाभिधानं व्याहतमित्याशय सत्यम् तस्य कचिदपवादः क्रियत इत्यवतारयति । किं सर्वत्रति । नन्वते तका सर्वे ऽपि स्वरूपा (१) चनकाहयः-पा. A पु। DIRERSatanamateuttarancenesssancersonacscortancelopmenancientiamarpandeletonatences e ssmania s s RAMADDICHAmemasomatomepa
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy