________________
सटीकता किरक्षायाम्
यस्यानुकूलतर्केऽस्ति स एव स्यात् प्रयोजकः । तदभावे ऽन्यथासिद्धिस्तस्याः स हि निवारकः॥८॥ तोऽप्रयोजकस्य स्याद्याप्यसिद्धेरसिद्धता |
२३२
अनुकूलतर्कवत एव हेतेाः प्रयोजकत्वात् तदभावेऽन्यथासिद्धिः स्यात् । उपाधिविधूननद्वारेणान्यथासिद्विशङ्कानिरसन हेतु स्तर्क इत्युक्तत्वात् । अन्यथासिद्धोऽप्रयोजक उपाधिमानिति पर्यायाः । यथाहुः ।
समासमाविनाभावावेकत्र स्तो यदा तदा । समेन यदि ना व्याप्तस्तयोहींनाऽप्रयोजकः ॥ इति कथमिति ।
तर्कविधूतान्यथा सिद्धिशङ्कस्यैव हेतोः प्रयोजकत्वात् तद्रहितोऽप्रयोजकः स च निरुपाधिकसम्बन्धलक्षव्याप्तिवैधुर्याद् व्याप्यत्वासिद्धित्वान्नातिरिच्यत इति लोकाभिप्रायमाह । अनुकूलेति । ननु तकीभावमात्रेण कथमन्यथासिद्धिरित्यत आह । उपाधीति । पक्षे विपक्षजिज्ञासाविच्छेदस्त नुग्रह इत्यत्रेति भावः । एतावता कथमप्रयोजकस्थानतिरिक्तत्वमत आह । अन्यथासिद्ध इति । अन्यप्रयुक्तव्यातिक इत्यर्थः । स च व्याप्यत्वासिद्ध एवेति
भावः ।
अतोsप्रयोजकस्य सोपाधिकपर्यीयत्वे तावत् सम्मतिमाह । समेत्यादि । यदैकत्र साध्ये समासमा विनाभावो साध्य समव्याप्तिकस्तद्भिन्नव्याशिका हौ हेतू सम्भवतः तयोर्मध्ये यो हीनव्याप्तिको हेतुः समेन समव्याप्तिकेनाव्यासश्चेदन्यथाऽनित्यत्वसाधने सावयवत्व कृतकत्वस्योपा
४६