SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ AuraNATHROAnanamamawom anumanowauraneKOLETTENamINTAMANITHAARAANAMAnmunaveranawane w m mans ARMAnteumaNIRTAandolan २२० सटीकतार्किकरक्षायाम रेक स्वेत्यर्थः । तत्र पक्षत्रयवृत्तिः साधारणः । यथाऽनित्यः शब्दः प्रमेयत्वादिति । सति सपने पक्षमात्रवृत्तिरसाधारणः । यथाऽनित्या भूर्गन्धवत्वादित्युकमेवेति ॥ १ ॥5॥ विरुद्धः स्यादर्तमाना हेतुः पक्षविपक्षयः ॥ ८२॥ पक्षविपक्षयोरिव वर्तमाना हेतुर्विरुद्ध इत्येवজাহাঙ্গীর স্বাস্থ্যালাসিজিকির साध्यविपर्ययव्याप्ती हर्विरुद्ध इत्याचार्याः । यथा नित्यः शब्दः कायस्वादिति । तदुक्तम् । सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति ॥ ८२ ॥ प्रतिबद्धः प्रकरणसमः स्यात् प्रतिलाधनेः । प्रतिप्रमाणप्रतिरूद्धो हेतुः प्रकरणसम इति अथ विरूद्धं लक्षयति । बिरुड इति । उदाहरति । यथेति । अन्न कार्यत्वादिति हेतुः साध्याभिमतनित्यत्वविपरीतानित्यत्वव्याप्तः पक्षविपरीतयोरेव शब्दघटयोवतत इति स्याद् विरुद्ध इत्यर्थः । सिडान्तमिति। यं कञ्चन शब्दनित्यत्वादिसिहान्तं प्रतिज्ञाय तत्साधनाय तद्विरोधी तद्विपर्ययव्याप्ती हेतुः प्रयुतो विरुद्ध इत्यर्थः ॥२॥ अथ प्रकरणसमं लक्षयति । प्रतिरुद्ध इति । स च प्रकरणेन प्रतिरोधकहेतुना समबलत्वात् प्रकरणसम इति द्रव्यम । Anumaan SEARध n carnmeomemadedam Roadiessonmonapmandanaatarnatantanusuamda
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy